SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ કહાનજેનશાસ્ત્રમાળા] શુદ્ધભાવ અધિકાર [ १०५ ववहारणयचरित्ते ववहारणयस्स होदि तवचरणं। णिच्छयणयचारित्ते तवचरणं होदि णिच्छयदो॥५५॥ विपरीताभिनिवेशविवर्जितश्रद्धानमेव सम्यक्त्वम् । संशयविमोहविभ्रमविवर्जितं भवति संज्ञानम् ॥५१॥ चलमलिनमगाढत्वविवर्जितश्रद्धानमेव सम्यक्त्वम् । अधिगमभावो ज्ञानं हेयोपादेयतत्त्वानाम् ॥५२॥ सम्यक्त्वस्य निमित्तं जिनसूत्रं तस्य ज्ञायकाः पुरुषाः। अन्तर्हेतवो भणिताः दर्शनमोहस्य क्षयप्रभृतेः॥५३॥ सम्यक्त्वं संज्ञानं विद्यते मोक्षस्य भवति शृणु चरणम्। व्यवहारनिश्चयेन तु तस्माचरणं प्रवक्ष्यामि ॥५४॥ व्यवहारनयचरित्रे व्यवहारनयस्य भवति तपश्चरणम्। निश्चयनयचारित्रे तपश्चरणं भवति निश्चयतः॥५५॥ વ્યવહારનયચારિત્રમાં વ્યવહારનું તપ હોય છે; તપ હોય છે નિશ્ચય થકી, ચારિત્ર જ્યાં નિશ્ચયનયે. પ૫. अन्वयार्थ :-[विपरीताभिनिवेशविवर्जितश्रद्धानम् एव विपरी! *मिनिवे२२डित श्रद्धा तो ४ [सम्यक्त्वम्] सभ्यात्छ ; [संशयविमोहविभ्रमविवर्जितम्]संशय, विभोडने विभ्रम २हित (न) ते [संज्ञानम् भवति] सभ्य छे. [चलमलिनमगाढत्वविवर्जितश्रद्धानम् एव] यता, मलिन। सन २॥ढत। २लित श्रद्धा तो ४ [सम्यक्त्वम्] २१भ्याइत्व छ; [हेयोपादेयतत्त्वानाम्] डे अने उपाय त्याने [अधिगमभावः] ४५॥३॥ म त [ज्ञानम्] (सभ्य) शान छे. [सम्यक्त्वस्य निमित्तं] सभ्यत्वानु निमित्त [जिनसूत्रं] [सू छ; [तस्य ज्ञायकाः पुरुषाः] [४सूत्रान॥ ४९।।२। पुरुषोने [अन्तर्हेतवः] (सभ्यत्वन) अंतरं हेतुभो [भणिताः] ४६। छे, [दर्शनमोहस्य क्षयप्रभृतेः] ॥२९॥ 3 तेभने शनभोन्। याछि . [शृणु] Ai], [मोक्षस्य] मोक्षन मोटे [सम्यक्त्वं] सभ्यत्वा डोय छ, [संज्ञानं] ★ समिनिवेश = अभिप्राय; मा. ૧૪
SR No.008272
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages393
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy