SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ३५९९-३६०९] बीओ उद्देस गहणं ण एंति काउं संसट्टं करेइ करेंतं वा सादिज्जइ तस्स चउगुरुगा । इमे दोसा सयमेव उ करणम्मी, उदगप्फुस भंडणुण्हवण पंते । तेणा चारभडा वा, कम्मबंधे पसज्जणया ॥ ३६०४॥ "सयमेव उ० " गाहा । स्वयं संसकरणे इमे दोसा- उदगप्फुसणं णाम उदगेण पक्खालेंति, असुइएणं संजएणं छित्तं ति काउं । 'भंडणं 'ति । तुब्भे किं अम्हच्चयाणि भायण छिवह त्ति असंखडं करेज्ज । 'उन्हवणं 'ति ताणि भायणाणि अगणिकाएण पडिदहेज्ज । जं पंता ते एयाणि करेज्ज । किञ्चान्यत् - भिंदेज्ज भाणं दवियं व उज्झे, डज्झेज्ज उण्हेण कडी व भुज्जे । संसत्तगं तं व जहिं व छुब्भे, विरोहि दव्वं व जहिं व छड्डे || ३६०५॥ “भिंदेज्ज०” वृत्तं । संसत्ते जहिं वा दज्झइ एत्थ संजमविराहणा । जहिं छुब्भइतं दव्वविरुद्धं भवेज्ज । पश्चार्द्धस्या (स्ये) यं विभाषा । ܪ ४८१ तं तेण छूढं तहिगं च पत्ता, तेणा भडा घोड कुकम्मिगा य । आसत्तणामति आउ मंसा, ण जिण्णऽणादेस ण जा विउट्टे ॥३६०६॥ " “तं तेण छूढं०” वृत्तम् । 'तं' इति तं चोल्लगं अन्नेहिं सम्मेलियं तत् प्रयोगादुक्तानां कर्मबन्धः, जाव तस्स ठाणस्स ण पडिक्कमंति ताव कम्मबंधो । णिच्छंति व मरुगादी, ओभावण जं च अंतरायं तु । कुज्जा व पच्छकम्मं, पवत्तणं घाय बंधं वा ॥ ३६०७॥ "णेच्छंति व मरुगादी ० " गाहा । तत्प्रयोगेण प्रवर्तनं होज्ज । घाओ = प्रहारो बंधेज्ज संजए । एए सयं करणे दोसा । अह असमत्था अन्नेण कारवावेंति, जो वा संतो कोइ छुब्भइ तं अनुमोदंति तत्थ दोसा । कारावणमण्णेहिं, अणुमोदण उम्हमादिणो दोसा । दुविहे वतिक्कमम्मि, पायच्छित्तं भवे तिविहं ॥ ३६०८ ॥ लोउत्तरं च मेरं, अतिचरई लोइयं च मेलंतो । अहवा सयं परेहि य, दुविहो तु वतिक्कमो होति ॥ ३६०९ ॥ 'कारावण० " [ "लोउत्तरं च० " ] गाहाद्वयम् । जाहच्च एतं छुब्भेज्ज सोच्चेवण स मन्नेज्ज कीस तुमं मम छिवसित्ति । तत्थ वि ते चेव अणुमोदणे दोसा मे[रं] अतिक्कमइ
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy