SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४८० विसेसचुण्णि [सागारियपारिहारियपगयं __ "अदिट्ठस्स उ ०" गाहा । तम्हा अप्पत्तियपरिहरणत्थं अद्दिढुस्स सागारियपुत्तादीहिं वा गहणं अणुन्नायं । अह असंथरणं ताहे सागारिएण अद्दिट्ठस्स पुत्तादीहिं पुण दिट्ठस्स वि गहणं अणुन्नायं । अह ते साहुणो संपट्ठिया चेव ताहे गहणं अणुन्नायं, अंतो वा बाहिं वा णीहडस्स वा अणीहडस्स वा इत्यर्थः । पाहुणगा वा बाहिं, घेत्तुमसंसट्टगं च वच्चंति । अंतो वा उभयं पी, तत्थ पसंगादयो णत्थि ॥३५९९॥ [नि०] "पाहुण०" गाहा । जइ पाहुणगाए बाहिं णीणियं णिसटुं असंसर्ट पि गेहंति, तत्थ अप्पत्तिय दोसा नत्थि । अणीहडं पि जं संसटुं तं घेप्पइ तत्र नास्ति प्रसंगादयः । एयाओ पुराणियाओ गाहाओ वक्खाणियाओ । एयासिं इमाओ विभासागाहाओ । जो उ महाजण पिंडेण मेलितो बाहि सागारियपिंडो । तस्स तहिं अपभुत्ता, ण होति दिढे वि अचियत्तं ॥३६००॥ जं पुण तेसिं चिय भायणेसु अविमिस्सियं भवे दव्वं । तं दिस्समाण गहियं, करेज्ज अप्पत्तियं पभुणो ॥३६०१॥ जं पुण तेण अदितु, दुघाण गहणं तु होतऽसंसटे । तहियं ताणि कधिज्जा, ण यावि ण य आयरो तत्थ ॥३६०२॥ "जो उ महाजण०" ["जं पुण तेसिं०" "जं पुण तेण अदिढे०"] गाहात्रयम् । दुघाणं ति वा दुक्खाणं ति वा दुब्भिक्खं ति वा एगटुं । असंसटुं गहिए पुत्तादीहिं दिट्ठिते कहेज्ज वा। सेज्जायरस्स ण वा कहिए वा ण वा, आदरो से । [सुत्तं] नो खलु निग्गंथो वा निग्गंथी वा सागारियपिंडं बहिया नीहडं असंसर्दु संसर्ट करेइ, करेंतं वा साइज्जइ, से दुहओ वीइक्कममाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥२-१६॥ ___ "नो खलु निग्गंथो वा निग्गंथी वा सागारियपिंडं०" सुत्तं उच्चारेयव्वं । सुत्तत्थगाहा संसट्ठस्स उ करणे, चउरो मासा हवंतऽणुग्धाता । आणादिणो य दोसा, विराहणा संजमाऽऽदाए ॥३६०३॥ "संसट्ठस्स उ०" गाहा । जो कोइ तं सागारियपिंडं बहिया नीहडं असंसर्ट - अम्ह १. पहिणिया हडं अ ब क ड इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy