SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भासगाहा-३५४८-३५५८] बीओ उद्देसो ४७१ जं वा असहीणं तं, भणंति तं देह तेण णे कज्जं । णिब्बंधे चेव सइं, घेत्तूण पसंग वारेति ॥३५५२॥ "जं वा असहीणं०" गाहा । 'सई' ति सकृत् गेन्हति । 'दव्वदुल्लभे'त्ति अस्य व्याख्या दुल्लभदव्वं व सिया, संभारघयादि घेप्पती तं तु । ओमऽसिवे पणगादिसु, जतिऊणमसंथरे गहणं ॥३५५३॥ "दुल्लभदव्वं०" पूर्वार्द्धम् । 'संभारघतादि' गिलाणपाउग्गाणि ओसहाणि घेप्पंति असिवोमोयरिया उ पच्छद्धेणं वक्खाणेइ । प्रदोष इति राज्ञः अस्य व्याख्या उवसमणट्ठ पदुढे, सत्थो वा जा ण लब्भते ताव । अच्छंता पच्छण्णं, गेण्हंति भए वि एमेव ॥३५५४॥ "उवसमणट्ठ०" गाहा । 'भये 'त्ति बोहियतेणाणं । अन्नत्थ न सक्कइ गंतुं । इदाणिं जयण त्ति दारं । तिक्खुत्तो सक्खेत्ते, चउद्दिसिं मग्गिऊण कडयोगी । दव्वस्स य दुल्लभया, सागारियसेवणा दव्वे ॥३५५५॥ "तिक्खुत्तो०" गाहा । कण्ठ्या । एगस्स गयं सागारियस्स । इदाणिं अणेगेसु कहं घेत्तव्यो, का वा जयणा ? णेगेसु पिया पुत्ता, सवत्ति वणिए घडा वए चेव । एएसिं णाणत्तं, वोच्छामि अहाणुपुव्वीए ॥३५५६॥ "णेगेसु पिया-पुत्ता०" दारगाहा । पिया-पुत्ता-सवत्ती उवणिया घडावइया । तत्थ पढमं दारं । पियापुत्ताणं सामन्नं जत्थ तत्थ अणुण्णवणविही भण्णइ पित पुत्त थेरए या, अप्पभु दोसा य तम्मि उ पउत्थे जेट्टातिअणुण्णवणा, पाहुणए जं विधिग्गहणं ॥३५५७॥ [नि० ] "पिया पुत्त०" गाहा पुरातना । अस्य व्याख्यादुप्पभिति पिता पुत्ता, जहिं होंति पभू ततो भणइ सव्वे । णातिक्कमंति जं वा, अपभुं व पभुं व तं पुव्वं ॥३५५८॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy