SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४७० विसेसचुण्णि [सागारियपारिहारियपगयं भिक्खा पयरणगहणं, दोगच्चं अण्णआगमे ण देमो । पयरण णत्थि ण कप्पति, असाहु तुच्छे य पण्णवणा ॥३५४८॥ "भिक्खा पयरण." गाहा । पंचसयओ गच्छो । तेसिं साहूणं दिवसे दिवसे एक्केक्को भिक्खं पयरणं गेन्हइ । तेहिं पंचहिं सएहिं दिणे दिणे 'गिन्हमाणेहिं सो ढेल्लो जाओ । ते गया साहू । अन्ने आगया । वसहिं मग्गंति । सो भणइ-अत्थि वसही । किं पुण अहं ढेल्लो जाओ? पयरणं णत्थि तेण वसही ण देमि । ते साहुणो भणंति-अम्ह ण कप्पइ पयरणं घेत्तुं । सो भणइरिक्केहिं भायणेहिं णिगच्छंता अमंगलं भवइ ण देमि वसहिं । एवं दुल्लभा सेज्जा भवइ । 'असाहुत्ति अमंगलमित्यर्थः । 'तुच्छे यत्ति अम्हं घराओ रिक्कएहिं भायणेहिं णिग्गच्छंतीत्यर्थः । 'वोच्छेदो'त्ति, अस्य व्याख्या थल देउलिया ठाणं, सतिकालं दट्ट दट्ट तहिं गमणं । निग्गएँ वसहीभंजण, अण्णे उब्भामगाऽऽउट्टा ॥३५४९॥ "थल देउलिया०" गाहा । गामस्स मज्झे देवद्रोणी । देउलियाए साहू ठिया । ते पडियरंता अच्छंति । जहिं जहिं देसकालो तहिं तहिं जमगसमगं उवयंति जहा तेसिं गिहत्थाणं समुद्देसविग्घो भवति । तेहिं साहूहिं गएहि मा अन्नो कोइ ट्ठाहिति त्ति सा देउलिया भग्गा । एवं सेज्जावोच्छेदो । अन्नत्थ अन्नेहिं विवरितं कयं, उब्भामो भिक्खायरियाए आणेति । तत्थ आउट्टा दोसा वा । के तस्स त्ति गयं ।। इदाणिं कारणजाए त्ति दारंदुविहे गेलन्नम्मी, निमंतणे दव्वदुल्लभे असिवे । ओमोदरिय पओसे, भए व गहणं अणुण्णायं ॥३५५०॥ [नि०] "दुविहे०" गाहा । दुविहं गेलन्नं, आगाढं अणागाढं च । अस्य व्याख्यातिपरिरयमणागाढे, आगाढे खिप्पमेव गहणं तु । कज्जम्मि छंदिया घेच्छिमो त्ति ण य बेंति उ अकप्पं ॥३५५१॥ "तिपरिरय०" गाहा । पूर्वार्द्ध कण्ठ्यम् । णिमंतणाए पच्छद्धं । अहवा णिमंतेइ दिवसे दिवसे तत्थ भाणियव्वं-न वट्टइ । भणियव्वो - अम्हं एयं साहीणं । १. वसहिं इत्यधिकं ड । २. = दरिद्रः (दे.) पासम ३७५ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy