SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ७७९ भासगाहा-५२७५-५२८७] चउत्थो उद्देसो सज्झायलेवसिव्वणभायणपरिकम्मसट्टरादीहिं । सहस अणाभोगेण व, उवादियं होज्ज जा चरिमं ॥५२८४॥ "काले तु०" ["पढमाए गिण्हितूणं०" "सज्झाय०"] गाहाद्वयं कण्ठयम् । जे पुण पढमपोरुसीए घेत्तुं पच्छिल्लं उवातिणावेति एयस्स तस्स ते चेव दोसा । जे जिणकप्पियाणं, पढमाए गहिए बितियं उवायणावेंताणं । आहच्चुवाइणाविय, विगिचण परिणऽसंथरंतम्मि । अन्नस्स गेण्हणं भुंजणं च असतीऍ तस्सेव ॥५२८५॥ “आहच्च०" गाहा । कयाइ पच्छिल्ला उवायणाविया होज्ज, ताहे विगिचेति । दिवसावसेसं पच्चक्खावेंति । अह न चएंति अण्णं गिण्हंति । जति न लभेज्ज, अप्पज्जत्तं वा लभेज्ज, ताहे तस्सेव जयणाए भुंजणा । का जयणा? जहा-अगीतत्था ण जाणंति तं चेवेयं जधा' अण्णावदेसेणं भुंजंति । बितियपदेण गिलाणस्स कारणा अधवुवातिणे ओमे। अद्धाण पविसमाणो, मज्झे अधवा वि उत्तिण्णो ॥५२८६॥ "बितियपदेण" गाहा । बिइयपदे उवाइणावेज्ज भुंजेज्ज य गिलाणस्स अट्ठाए, गिलाणकिच्चे ण वा वावडो, ताव जाव पच्छिमा ओगाढा, ओसहपाउग्गादीणि वा मग्गंतस्स ओगाढा । एवं भुंजेज्जा । सेसं कण्ठ्यम् । [सुत्तं] नो कप्पइ निग्गंथाण वा निग्गंथीणं वा । असणं वा पाणं वा खाइमं वा साइमं वा परं अद्धजोयणमेराए उवायणावित्तए । से य आहच्च उवाइणाविए सिया तं नो अप्पणा अँजिज्जा जाव आवज्जति चाउम्मासियं परिहारट्ठाणं उग्घातियं ॥४-१७॥ परमद्धजोयणाओ, उज्जाण परेण चउगुरू होति । आणादिणो य दोसा, विराहणा संजमाऽऽयाए ॥५२८७॥ "परमद्धजोयणाओ०" गाहा । अच्छउ ताव, अद्ध जोयणाओ उज्जाणपरेणं जति उवायणावेति :: ४ (चतुर्गुरु) । कयरे ते दोसा ? १. तहा । ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy