SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ७७८ विसेसचुण्णि [ कालक्खेत्ततिकंतपगयं एवं अवातदंसी, थूले वि कहं ण पासह अवाये । हंदि हु णिरंतरोऽयं, भरितो लोगो अवायाणं ॥५२७६॥ "चोएइ०" ["एवं अवातदंसी०"] गाहा । जति धरिज्जते दोसा भिक्खगहणे वि ते भवंति ? कहं हिंडंतस्स विहारो दुक्खेज्ज काउस्सग्गं करेंतस्स, वीस्समंतस्स, उब्भामगा भिक्खायरियाए जे गया, ते उदिक्खंतस्स, जति तुब्भे पस्सुहुमाणि पेक्खह तो जे इमे थूलतरागा अवाया जेहिं सव्वं व्याप्तं । भिक्खादि वियारगते, दोसा पडिणीयसाणमादीया । उप्पज्जंते जम्हा, ण हु लब्भा हिंडिउं तम्हा ॥५२७७॥ "भिक्खादि" गाहाओ । एए थूला अवाया, किं पुण न पासह जम्हा एए सुहुमथूलादिए अवाए, तम्हा तुब्भेहिं न फंडियव्वं । अधवा आहारादी, ण चेव निययं हवंति घेत्तव्वा । णेवाऽऽहारेयव्वं, तो दोसा वज्जिया होति ॥५२७८॥ "अधवा०" गाहा । आयरियो भणतिभण्णति सज्झमसज्झं, कज्जं सज्झं तु साहए मतिमं । अविसज्झं साधेतो, किलिस्सति ण तं च साधेति ॥५२७९॥ "भण्णति०" गाहा । कण्ठ्या । जइ एयविप्पहूणा, तवनियमगुणा भवे निरवसेसा । आहारमादियाणं, को नाम कधं पि कुव्वेज्जा ॥५२८०॥ मोक्खपसाधणहेतू, णाणाती तप्पसाहणो देहो । देहट्ठा आहारो, तेण तु कालो अणुण्णातो ॥५२८१॥ "जइ एय०" ["मोक्खपसाधणहेतू०"] गाहाद्वयं कण्ठ्यम् । जम्हा आहारमंतरेण ण सक्कति णाणादी गुणा हरेउं तेण कालो अणुण्णाओ। काले तु अणुण्णाए, जति वि हु लग्गेज्ज तेहिँ दोसेहि। सुद्धो वुवादिणंतो, लग्गति उ विवज्जएँ परेणं ॥५२८२॥ पढमाएँ गिण्हितूणं, पच्छिमपोरिसि उवादिणति जो उ। ते चेव तत्थ दोसा, बितियाए जे भणिय पुव्वि ॥५२८३॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy