SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५२४५-५२५९] चउत्थो उद्देसो ७७३ गच्छम्मि पिता पुत्ता, माता वा अज्जगो व णत्तू वा । एतेसिं असतीए, तिविहा वि करेंति जयणाए ॥५२५१॥ दोण्णि वि वयंति पंथं, एक्कतरा दोण्णि वा न वच्चंती। तत्थ वि स एव जतणा, जा वुत्ता णायगादीया ॥५२५२॥ "गच्छम्मि०" ["दोण्णिहं वि०"] गाहा । गच्छे जइ अत्थि पिया वा भाया वा पुत्तो वा णत्तुगो वा' असई संजईणं माउग्गामस्स वा एतेहिं कायव्वं । असइ एतेसिं तिविहा वि करेंति थेरा मज्झिम तरुणा । ताओ वि तिविहाओ का जयणा ? गोवालकंचुगादी जयणा । एवं पि कीरमाणे, सातिज्जणे चउगुरू ततो पुच्छा। तम्मि अवत्थाय भवे, तहिगं च भवे उदाहरणं ॥५२५३॥ "एवं पि०" गाहा । एताए वि जतणाए कीरमाणे जति पुरिसफासं साइज्जइ :: ४। (चतुर्गुरु) दोहिं वि गुरुगा । सीसो पुच्छति-जा उठ्ठिउं न सक्केति, एयावत्थाए वि मेहुणभावो भवति ? आयरियो भणति - आमं, इमं णातं । कुलवंसम्मि पहीणे, ससभसएहिं च होति आहरणं । सुकुमालिय पव्वज्जा, सपच्चवाता य फासेणं ॥५२५४॥ [नि० ] जियसत्तुनरवरिंदस्स अंगया ससभसा य सुकुमाली । धम्मे जिणपण्णत्ते, कुमारगा चेव पव्वइता ॥५२५५॥ तरुणाइन्ने निच्चं, उवस्सए सेसिगाण रक्खट्ठा । गणिणि गुरुभाउकहणं, पिहुवसए हिंडए एक्को ॥५२५६॥ इक्खागा दसभागं, सव्वे वि य वण्हिणो उ छब्भागं । अम्हं पुण आयरिया, अद्धं अद्धेण विभयंति ॥५२५७॥ हतमहितविप्परद्धे, वण्हिकुमारेहिँ तुरुमिणी नगरे। किं काहिति हिंडतो, पच्छा ससतो व भसतो वा ॥५२५८॥ भायऽणुकंप परिणा, समोहयं एगों भंडगं बितितो। आसत्थ वणिय गहणं, भाउग सारिक्ख दिक्खा य ॥५२५९॥ "कुलवंस०" ["जियसत्तु" "तरुणाइन्ने निच्चं०" "इक्खागा दसभागं०" "हत-महित०" "भायऽणुकंप०"] गाहाओ। १. नास्ति अ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy