SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ७७२ विसेसचुण्णि [गिलाणपगयं माया भगिणी धूता, तधेव सन्नातिगा य सड्डी य । गारत्थि कुलिंगी वा, असोय सोए य जतणाए ॥५२४५॥ एतासिं असतीए, अगार सण्णाय णालबद्धो य । समणो वऽनालबद्धो, तस्सऽसति गिही अवयतुल्लो ॥५२४६॥ "माया भगिणी०" ["एतासिं असतीए०"] गाहा । तीए गिलाणीए मायाभगिणीयादि सा कारविज्जइ उट्ठवणादि, असइ सड्डी, असइ गारत्थिगीणी, तासिं जो असोयवादी, असइ सोयवादीए वि । असइ तीए अगारो सण्णायगो णालबद्धो, सण्णातयगहणे कए णालबद्धगहणं मातुल-पुत्रादिप्रतिषेधार्थम् । असइ समाणो णालबद्धो तस्स असइ गिही अवयतुल्लो असमानवया इत्यर्थः। दोण्णि वि अनालबद्धा उ, जुज्जंती एत्थ कारणे। किढी कण्णा विमज्झा वा, एमेव पुरिसेसु वि ॥५२४७॥ "दोण्णि वि०" गाहा । दोण्ह वि लोगो दोण्ह वि त्ति इत्थी पुरिसाणं णालबद्धा असतीए इत्थीसु पुव्वं थेरीहिं कारविज्जइ, पच्छा कण्णगाहि, पच्छा मज्झिमाहि वि । एवं पुरिसे सणालबद्धा, असतीए । एतदेवार्थं इमीए पुरातणाए गाहाए वक्खाणेइ । असई य माउवग्गे, पिता व भाता व से करेज्जाहि। दोण्ह वि तेसिं करणं, जति पंथे तेण जतणाए ॥५२४८॥ [नि०] "असई य माउवग्गे०" गाहापुव्वद्धं कण्ठ्यम् । पच्छद्धस्स - थी पुरिसणालऽणाले, सपक्खपरपक्ख सोयऽसोये वा । अगाढम्मि उ कज्जे, करेति सव्वेहि जतणाए ॥५२४९॥ ["थी०"] गाहा । दोसु वि तासिं करणं । पंथे वि पत्ताए वि । अहवा दोण्ह वि तासिं कारणं । नियल्लियाए अनियल्लियाए वि । जाहे पंथे भवेज्ज तत्थ एस जयणा । णत्थि तत्थ अप्पणा चेव करेइ। तस्स जइ करेमाणस्स इमा जयणा । पंथम्मि अपंथम्मि व, अण्णस्सऽसती सती वऽकुणमाणो । अंतरियकंचुकादी, स च्चिय जतणा तु पुव्वुत्ता ॥५२५०॥ "पंथम्मि अपंथम्मि व०" गाहा । कण्ठ्या ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy