SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ चो उस मोत्तूण वेदमूढं, अपडिसिद्धा उ सेसका मूढा । वुग्गाहिता यदुट्ठा, पडिसिद्धा कारणं मोत्तुं ॥५२३०॥ जं तेहिँ अभिग्गहियं, आमरणंताए तं न मुंचंति । सम्मत्तं पिण लग्गति, तेसिं कत्तो चरित्तगुणा ॥५२३१॥ सोयसुयघोररणमुहदारभरणपेयकिच्चमइएसु । सग्गेसु देवपूयणचिरजीवणदाणदिट्ठेसु ॥५२३२॥ इच्चेवमाइ लोइयकुस्सइवुग्गाहणाकुहियकन्ना । फुडमवि दाइज्जंतं, गिण्हंति न कारणं केई ॥५२३३॥ भासगाहा - ५२२६-५२३५ ] “मोत्तूण०” [‘“जं तेहिँ० ""सोयसुय०' 'इच्चेवमाइलोइय०'' ] गाहा । वेदमूढो ण वट्टइ पव्वावेउं । पडिकुट्ठे चउगुरुगा । [सुत्तं] ततो सुसण्णप्पा पन्नत्ता, तं जहा - अदुट्ठे अमूढे अवुग्गाहिए ॥४-१३॥ 77 44 आह—नन्वर्थापत्त्या विपक्षसिद्धिर्भवति । उच्यते— कामं विपक्खसिद्धी, अत्थावत्ती होतऽवुत्ता वि । तह वि विवक्खो वुच्चति, कालियसुयधम्मता एसा ॥५२३४॥ ववहार णऽत्थवत्ती, अणप्पिएण य चउत्थ भासाए । मूढणय अगमितेण य, कालेण य कालियं नेयं ॥५२३५॥ "कामं विपक्खसिद्धी ० " [ "ववहार णत्थवत्ती ० " ] गाहाद्वयं कण्ठ्यम् । ॥ सण्णप्पपगयं समत्तं ॥ १. आह... उच्यते नास्ति अ । ७६९
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy