SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ७६८ विसेसचुण्णि [सण्णप्पपगयं तेहिं दिट्ठो नस्सइ । तेहिं णाओ वुग्गाहितो किह वि अल्लीणो पुच्छिओ । सव्वं कहेति । पंचसेलकुमारसेणनंदी चंपाए दिटुं सुतमणुभूयं जं वत्तं पंचसेलए दीवे विभासा । राया अंधलयभत्तो । तेण सभं काउं अंधलयाणं अग्गाहारा दिण्णा। तत्थ सुस्सूसिज्जंता चरंता अच्छंदा अच्छंति । तेसिं सुबहुं दव्वं अत्थि । अण्णेहिं धुत्तेहिं णायं । दव्वं हरामो त्ति, ते अंधलए सुस्सूसाए तोसवेंति, अंधलएहिं ते चेव पभू कया । अण्णया तेहिं अंधलगा भणिताअण्णा सभा अण्णेणं रण्णा कारिया तत्थ बहुतरं दिण्णं । तहिं वच्चामो । तत्थ संपट्ठिया । अन्नोन्नलग्गाणं एक्को अग्गिल्लं लाएत्ता गच्छइ तेणं पच्चंत डुंगरे लाइया । एएणं अणुसारेण वच्चह । जाव अहं नियत्तित्ता। वितिज्जए भंडोवक्खरस्स कएणं नियत्तो घेत्तुं एमि । मा पमादं काहि त्ति । नियत्तो नट्ठा धुत्ता । ते तं गिरिडुंगरं परियंचत्ता दिट्ठा। पुच्छिया साहंति । तहिं भणियं-वंचिया धुत्तेहिं । न पत्तियंति । लोभेण मोरगाणं, भच्चग ! छज्जेज्ज मा हु ते कन्ना। छादेमि णं तंबेण, जति पत्तियसे ण लोगस्स ॥५२२७॥ जो इत्थं भूतत्थो, तमहं जाणे कलायमामो य । वुग्गाहितो न जाणति, हितएहिँ हितं पि भण्णंतो ॥५२२८॥ रायकुमारो वणितो, एते मूढा कुला य ते दो वि। वुग्गाहिया य दीवे, सेलंधलभच्चए चेव ॥५२२९॥ ["लोभेण" "जो इत्थं०""रायकुमारो०"] गाहा । एक्कस्स जच्चसुवण्णियाणि कुंडलाणि कण्णेसु । सुवण्णगारेणं भण्णइ–भाइणेज्जा ! अहं तव एते एवं करेमि जहा एगाणियस्स वि पंथे वच्चमाणस्स कोइ न हरइ मा य लोगस्स पत्तीज्जिहिसि । [तेणं भणितं-एवं होउ त्ति] । तेण ते घेत्तुं सुवण्णरीरियमया' काउं दिन्ना । लोगो जो जो पासइ सो सो भणति सुंदरा रीरिया । सो भणइ-सुवण्णमया एते । एवं लोए भणंते सो भणइ-जं एत्थ कज्जं तं अहं सुवण्णकारमामो य जाणामो । अण्णाणे (गा० ५२१४) त्ति । जस्स तिव्वो अभिणिवेसो भारह-रामायण-पुराणसट्ठितंतादीएहिं, एयं तत्थ ण तं भावं मुयइ, एस मूढो वुग्गाहिओ वि । कसायमूढो व्याख्या । ता अधस्तात् सासहणाल इत्यादि । मत्तो नाम उम्मत्तो, जक्खाएसेण मोहोदएण वा । एस वि मूढो । १. रीरी = पित्तल पासम. ७१३ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy