SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ५०२३-५०३३] चो उस इंदिय पमाददोसा, जो पुण अवराहमुत्तमं पत्तो । सब्भावसमाउट्टो, जति य गुणा से इमे होंति ॥५०२८॥ “इंदिय०” गाहा । सब्भावसमाउट्टो नाम निच्छएण ण पुणो काहिं ति ववसिओ । संघयण विरिय आगम, सुत्तत्थ विहीए जो समग्गो तु । तवसी निग्गहजुत्तो, पवयणसारे अभिगतत्थो ॥५०२९॥ तिलतुसतिभागमित्तो वि जस्स असुभो ण विज्जती भावो । निज्जूहणाइ अरिहो, सेसे निज्जूहणा नत्थि ॥ ५०३०॥ " एयगुणसंपजुत्तो, पावति पारंचियारिहं ठाणं । गुणविप्पक्के, तारिसगम्मी भवे मूलं ॥ ५०३१॥ ‘“संघयण०’[‘“तिलतुसतिभागमित्तो०”“एयगुणसंपजुत्तो० " ] गाहा । संघयणं वइरोसभणारायं वीरियग्गहणं न विणा संघयणेण वीर्यं भवतीति ज्ञापनार्थम् । ‘आगमे' त्ति जहन्नेणं नवमस्स पुव्वस्स तइयं आयारवत्थं जाव उक्कोसेणं दसमं पुव्वं भिन्नं । ताणि पुण सुत्तओ य अत्थओ य परिजियाणि । तवस्सी सीहणिक्कीलियादीहिं भाविओ | 'निग्गह' त्ति इंदियकसायाणं१ निग्गहसमत्थो । पवयणसारो अत्थो, तं आभिमुख्येन परणामेयति । ७३३ जत्थ य निज्जूढस्स निज्जूढोमि त्ति तिलतुसत्तिभागमेत्तो वि असुभभावो न भवति । इदाणि कालो भण्णति 44 आसायणा जहणणे, छम्मासुक्कोस बारस तु मासे । वासं बारस वासे, पडिसेवओं कारणे भतिओ ॥ ५०३२॥ 'आसादणा० गाहा । आसादणापारंचिओ जहण्णेणं छम्मासा उक्कोसेणं संवच्छरं निज्जूढो अच्छइ । पडिसेवणापारंचिओ जहण्णेणं संवच्छरं उक्कोसेणं बारस संवच्छराणि पडिसेवगो । “कारणे भयितो " त्ति तं कारणं भण्णिहिति-येन यथोक्तकालादारत एव गच्छं पविसइ । इयाणिं तस्स निग्गमणविहिं भण्ण - इत्तिरियं निक्खेवं, काउं अण्णं गणं गमित्ताणं । दव्वादि सुभे विगडण, निरुवस्सग्गट्ठ उस्सग्गो ॥५०३३॥ १. इंदियकरणं ड | "
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy