SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ७३२ विसेसचुण्णि [पारंचियपगयं "उब्भामग०" गाहा । एगो उब्भामग भिक्खायरियाए आगतो । परितंतो तुरितं (एंतो) वडपादपस्स अहेणं वडसाले आवडितो परितावितो वडस्स रुट्ठो । उक्तं च- "किं एत्तो कट्ठतरं०१" रत्तिं पासुत्ताणं वडपायवं उम्मूलित्ता पडिसयस्स दारमूले ठाइ । सुमिणगो त्ति आलोएइ । दिढे णायं थीणद्धीउ त्ति । केसवअद्धबलं पण्णवेंति मुय लिंग नत्थि तुह चरणं । णेच्छस्स हरइ संघो, ण वि एक्को मा पदोसं तु ॥५०२३॥ अवि केवलमुप्पाडे, न य लिंगं देति अणतिसेसी से। देसवत दंसणं वा, गिण्ह अणिच्छे पलायंति ॥५०२४॥ "केसव०" ["अवि केवल."] गाहाद्वयं कण्ठ्यम् । भणिओ पमत्तो । इदाणि अन्नमन्नकरणं । करणं तु अण्णमण्णे, समणाण न कप्पते सुविहिताणं । जे पुण करेंति णाता, तेसिं तु विविंचणा भणिया ॥५०२५॥ "कारणं तु०" गाहा । अन्नमन्नकरणं नाम जो आसयपोसेसुरे करेइ सो लिंगपारंचिओ। अन्नमनं नाम जे परोप्परं आसयउवसएसु करेंति । आसग पोसगसेवी, केई पुरिसा दुवेयगा होति । तेसिं लिंगविवेगो, बितियपदं रायपव्वइते ॥५०२६॥ "आसग०" गाहा। बिइओ उवस्सयाई, कीरति पारंचिओ न लिंगातो। अणुवरमं पुण कीरति, सेसा नियमा तु लिंगातो ॥५०२७॥ "बिइओ उवस्सयादी०" गाहा । बितिओ वि दुट्ठो । से खेत्ताओ पारंचिओ कीरति । अह न चेव उवरमइ ताओ दोसाओ लिंगपारंचिओ कीरइ । सेसा ण कसायपदुट्ठ-पमत्तअन्नमन्नकरणे लिंगओ पारंचिओ कीरंति । सो पुण केरिसो जो पारंचिओ कीरति ? अत उच्यते १. किं एत्तो कट्ठयरं ? पत्ताण कहिंचि मणुअजम्मम्मि । __जं इत्थ वि होई रई अच्चंतं दुक्खफलयम्मि ॥१६०३॥ (पंचवत्थुगं) २. करणं मुच । ३. आसयणासएसु ड । आस्य=मुखम्, पोसक:=पायुः मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy