SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४८६७-४८७६] तइओ उद्देसो ७०५ अडवीमज्झम्मि नदी, दुग्गं वा एत्थ दो वि वसिऊणं । वोलेहामों पभाए, णिस्सा साधारणं कुणइ ॥४८७४॥ "सत्थे अहप्पधाणा०" ["इंतं महल्ल०" "अडवी०"] गाहात्रयं कण्ठ्यम् । इदाणिं सेण त्ति सेणाए जत्थ राया, अणोग्गहो जत्थ वा पविट्ठो सो। सेसम्मि उग्गहो जो, गमो उ वइगाएँ सो इहइं ॥४८७५॥ "सेणाए०" गाहा । सेना नाम सराइया, तत्थ अणोग्गहो जे तेहिं समं वच्चंति तत्थ आवासएहिं उग्गहो । अहवा सो खेत्तं पविट्ठो जत्थ अन्ने पव्वइया ठिया । तं पि अखेत्तं जाव सो अच्छइ । “सेसम्मि''त्ति तत्थ न पविट्ठो राया, जत्थ वा राया नत्थि मुंडसेणा अराइगा । एत्थ जहा वइयाए जहा तत्थ नीसाए तधेह । इदाणिं संवहिसि त्ति - नागरगो संवट्टो, अणोग्गहो जत्थ वा पविट्ठो सो। सेसम्मि उग्गहो जो, गमो उ सत्थम्मि सो इहइं ॥४८७६॥ "नागरगो०" गाहा । संवट्टो सो अणोग्गहो । जेहिं वासो पविसइ सो वि अणोग्गहो । "सेसम्मि" त्ति गामेल्लग संवट्टोग्गहो । एत्थ जो ग्गमो वइयाए सो इहं पि । [ उग्गहपरिमाणपगयं समत्तं ] ॥ इति कल्पचूर्त्यां तृतीयोद्देशकः ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy