SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ७०४ विसेसचुण्णि [उग्गहपरिमाणपगयं जइ वा कुडी पडालिसु, पुव्विल्लकतासु ते ठिता संता। अण्णम्मि वि पज्जेंता, तूहे अस्सामिणो होंति ॥४८६७॥ "जइ वा०" गाहा । जीए वइयाए साहू ठिया ते अन्नाए वइयाए आगमणं सोउं तत्थेव ठिया, वइयाए समं ण गया, जाव वइया अन्ना आगया, सालासु कुडीपडालीसु वा पविसित्ता जइ उट्ठियवइयाए एक्कइल्लएणि ठाणे गावियो पायंति तत्थ जइ निक्कारणेणं नियत्ता साहूणो अप्पभू । अह गिलाणादिकारणेणं ठिया तो पभू होंति । अन्नत्थ वा वि ठाउं, पाइंति कइल्लए जइ निवाणे । ते खलु ण होंति पहुणो, सभावतूहे पहू हुंति ॥४८६८॥ "अन्नत्थ वा वि०" गाहा । “अन्नत्थ"त्ति न तासु कुलीसु । सेसं कण्ठ्यम् । एमेव मासकप्पे, अतीरिए उट्ठियाएँ पत्तियरा । पुव्विल्ला हुंति पहू, पुण्णे हट्ठा य न लहंति ॥४८६९॥ "एमेव०" गाहा । एमेव अवधारणे । किमवधारितव्वं ? अधस्तादनन्तरगाथोक्तम् । अहवा इमेण कारणेण अच्छंति फासुग गोयरभूमी, उच्चारे चेव छण्ण वसही य । हट्ठा वि लभंतेवं, तदभावे पच्छ जे पत्ता ॥४८७०॥ "फासुग०" गाहा । कण्ठ्या । वइय त्ति दारं गयं । इदाणिं सत्थो, अस्य व्याख्या जेणोग्गहिओ सत्थो, जेण य सत्थाहों समग दोण्हं पि । जावइया पडिसत्था, पुव्वठिय साहारणं जं च॥४८७१॥ "जेणोग्गहिओ०" गाथा । अस्य व्याख्यासत्थे अहप्पधाणा, एक्केणेक्केण सत्थवाहो उ। आपुच्छिया विदिण्णे, दोण्ह वि मिलिया व एगट्ठा ॥४८७२॥ इंतं महल्लसत्थं, डहरागों पडिच्छए ण ते पभुणो। तुरियं वा आधावति, भएण एमेव अस्सामी ॥४८७३॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy