SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ६८४ विसेसचुण्णि [उग्गहपगयं “खित्तं वत्थु०" गाहा । वस्तु नाम घरं, वत्थुग्रहणात् क्षेत्रमपि वस्तुं भवति तेन क्षेत्रग्रहणं कृतम् । तं खेत्तं सेउं केउं च विभासियव्वं । तं खेत्तं वत्थु वा साहारणं भवति । पत्तेयं साहारणं नाम सामन्नं, तव्विवरीयं पत्तेयं । एत्थ पुण वत्थुम्मि अधीयारो, ण खेत्ते अस्य ज्ञापनार्थमिदमपदिश्यते वत्थुम्मि । एत्थ गाहा - दाइय गण गोट्ठीणं, सेणी साहारणं व दुगमादी । वत्थुम्मि एत्थ पगयं, उसित खाते तदुभए य ॥४७६५॥ "दाइय-गण०" गाहा । जं भणियं साहारणं तं दाइयादीणं । अव्वावडस्स व्याख्यासडिय-पडियं ण कीरइ, जहिगं अव्वावडं तयं वत्थु । अव्वोगडमविभत्तं, अणहिट्ठियमण्णपक्खेणं ॥४७६६॥ "सडिय०" गाहापुव्वद्धं कण्ठ्यम् । “अव्वोगड"त्ति जं दाइयादीहि अविभत्तं । अपरपरिग्गहियं नाम जं तं अव्वावडं तं अणहिट्ठियं अण्णपक्खेणं नान्यैः परिगृहीतं, सामी चेव सेज्जातरो । एयं पुणो विभासइ । अवरो सु च्चिय सामी, जेण विदिण्णं तु तप्पढमताए । अमरपरिग्गहियं पुण, देउलिया रुक्खमादी वा ॥४७६७॥ "अपरो०" पुव्वद्धं । भवेव उवग्गहस्स पुव्वा अणुण्णवणा चिट्ठइ । एतच्च व्याख्यातं भवति अपरपरिग्गहियस्स । “अमरपरि०" पच्छद्धं कण्ठ्यम् । एतेसिं इमे दिटुंता । अव्वावडे कुडुंबी, काणिव्वोगडे य रायगिहे। अपरपरे सो चेव उ, अमरे रुक्खे पिसायघरे ॥४७६८॥ [नि०] "अव्वावडे.'' गाहा । तत्थ अव्वावडे इमो दिटुंतो । अव्वावडे कुटुंबी अस्य व्याख्यानिम्मवणं पासाए, संखडि जक्ख सुमिणे य कंटीय । अण्णं वा वावारं, ण कुणति अव्वावडं तेणं ॥४७६९॥ "निम्मवण०" गाहा । एगेण कुटुंबिएण सुंदरं घरं कारियं । सम्मत्ते पविसामि त्ति संखडि काउं पविसित्तुमाढत्तो, वाणमंतरेण य रत्तिं सुमणे भण्णइ - जइ पविसाहि कुलं ते णं उच्छादेमि । तेण पलिहणिऊण मुक्कं वावारं च से न करेंति । अन्नया साहूहिं आगएहिं सो कुडुंबियो अनुण्णविओ, तेणं ते भण्णंति - देवयाए परिग्गहियं तओ भे अवाओ होहीइ । साहूहिं भणिओ - अणुजाण[सु] तुमं लभिस्सामो वयं देवयं । तहिं काउस्सग्गेणं जक्खो आकंपिओ
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy