SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४७५४-४७६४] ठवियं एयं ? एतेण च इदं व्याख्यातं भवति । इओ उद्देस 44 भडमादिभया णट्टे, गहियाऽगहिएसु तेसु सज्झादी । गिण्हंति असंचइयं, संचइयं वा असंथरणे ॥४७६०॥ 'भडमादिभया० " गाहा । जम्मि य गामे ठिया तत्थ जे स (ए) ज्झया जइ भडाणं भएणं नट्ठा आदिग्रहणाद् वारणिया य । अस्य व्याख्या साविक्खेत णट्टे, एमेव य होइ उवहिगहणं पि । पच्चागएसु गहणं, भुंजति दिण्णेवमट्ठे वि ॥४७६१॥ "साविक्खेतर० " गाहा । तरेंति एव सेज्जायरस्स वि अदुट्टजायं पि तहेव जहा अणंतरोक्तं । पाउग्गमणुण्णवियं, जति मण्णसि एवमतिपसंगो त्ति । आउरभेसज्जुवमा, तह संजमसाहगं जं तु ॥ ४७६२॥ सम्बन्धः ६८३ " पाउग्ग० " गाहा । कण्ठ्या । [सुत्तं] से वत्थूसु अव्वावडेसु अव्वागडेसु अपरपरिग्गहिएसु अमरपरिग्गहएसु सच्चेव उग्गहस्स पुव्वाणुण्णवणा चिट्ठइ अहालंदमवि उग्गहे ॥३-२७॥ गिहिउग्गहसामिजढे, इति एसो उग्गहो समक्खातो । सामिजढे अजढे वा, अयमण्णो होइ आरंभो ॥४७६३॥ ‘“गिहिउग्गह०” गाहा । "से" त्ति निद्दोसो कस्स वत्थुस्स ? वत्थू = गिहं, तं सेउं केउं वा अव्वोअडं नाम जत्थ वावारं ण करेंति तं अव्वोअडं । अव्वागडं नाम जं न चेव जाणंति कयाइया वि एयं आगयं केण वा अणुण्णायं । अपरपरिग्गहियं नाम जस्स सो परिग्गहिओ होही? सुसागओ । अन्ने (अमर) परिग्गहियं जं देवपरिग्गहियं । एए दिन्नस्य सव्वेव उग्गहस्स पुव्वाणुण्णवणा चिट्ठ । अहालंदमविग्गहो । निज्जुत्ती वित्थारेइ । खित्तं वत्थं सेतुं, केतुं साहारणं च पत्तेयं । अव्वावडमव्वो अडमपरममरपरिग्गहे चेव ॥ ४७६४॥ [ नि० ]
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy