SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ४३४ विसेसचुण्णि [उवस्सयपगयं मूलं सएज्झएसुं, अणवठ्ठप्पो तिए चउक्के य । रच्छा-महापहेसु य, पावति पारंचियं ठाणं ॥३३५६॥ "तेसि अवारणे." ["तिरियनिवारण."] गाहाद्वयम् । ["लहुया०" "मूलं०"] तत्थ गोणो पविट्ठो धन्नं खाएज्ज, साणो धन्नं विक्खरेज्ज । आदिग्गहणेणं मज्जारादी धन्नं विक्खरेज्ज। खरओ खरिया वा तेणगो वा तं धन्नं अवहरेज्ज, तत्थ तिरिया णिवारेज्जमाणा अभिहणेज्ज वा मारेज्ज वा जं च ते वच्चंतारियादि विराधेहिति । अइराइयं च तं निप्फन्नं । खरगखरिगं तेणगं वा वारेंते चउगुरुयं । सेसाणं :: ४ (चतुर्लघु) सव्वेसि अवारणे :: ४ (चतुर्लघु) गोसे जइ सागारियस्स साहंति :: । ४ (चतुर्गुरु) । "जं च जत्तो''त्ति सिढे जं सो खरियादि पंतावेहिति तं निप्फन्नं । जं च ते पदुट्ठा काहेति खरिया छोभयं देज्ज विसं वा अगणिकायं वा देज्ज, खरगे पन्नावणादी उद्दमेज्ज वा । अह न साहति :: ४ (चतुर्लघु) तेच्चेव दोसा । लहुया अणुग्गहिम्मि सच्चेव पसज्जणा जाव रच्छामहापहेसु । इमा तेणएसु । आसन्नो य छणूसवों, कज्जं पि य तारिसेण धण्णेणं । तेणाण य आगमणं, अच्छह तुण्हिक्कका तेणा ॥३३५७॥ गहियं च णेहिं धण्णं, घेत्तूण गता जहिं सि गंतव्वं । सागारिओ य भणती, सउणी वि रक्खए णे९ ॥३३५८॥ रासी ऊणे दहें, सव्वं णीतं व धण्णखेरिं वा । केण इमं तेणेहिं, असिढे भद्देतर इमं तु ॥३३५९॥ एगमणेगे छेदो, दिय रातों विणास-गरहमादीया । जं पाविहिंति विहणिग्गतादि वसधिं अलभमाणा ॥३३६०॥ "आसन्नो य०" ["गहियं०" "रासी०" "एगमणेगे०"] गाहा । अह तेणावज्ज आसण्णो छणूसवो त्ति काउं तेसिं च तारिसेण धन्नेण कज्जं ते तत्थ पविट्ठा तस्स धन्नस्स कएण, सव्वसाहूणं ते दव्वस्स अन्नदव्वस्स वा [वोच्छेयं] करेज्ज । दिया णिच्छुब्भति :: ४ (चतुर्लघु) रत्तिं णिछुब्भति :: । ४ (चतुर्गुरु) । 'गरहमादिय'त्ति एए तेणा । आदिग्गहणेण गेण्हणादीया दोसा। जं च अद्धाणणिग्गयादी उवस्सयं अलहंता पाविहिंति तं निप्फण्णं । एए दोसा अगीतत्थाणं, जेण सुत्तं निरूवियं । गीयत्थेसु वि एवं, णिक्कारण कारणे अजतणाए । कारणे कडजोगिस्सा, कप्पति तिविहाएँ जतणाए ॥३३६१॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy