SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ भासगाहा-३३३९-३३५५] बीओ उद्देसो ४३३ मूलं सएज्झएसुं, अणवठ्ठप्पो तिए चउक्के य । रच्छा-महापथेसु य, पावति पारंचियं ठाणं ॥३३४९॥ चोरु त्ति कडुय दुब्बोडितो त्ति फरुसं हतो सि पव्वावी ! । समणकरो वोढव्वो, जातो णे करभरहताणं ॥३३५०॥ "ते तत्थ सन्निविट्ठा०" ["अणुहूया०" “विगयम्मि०" "दट्ठण" "उड्डाहं" "फेडिय०" "इहरा वि०" "लहुगा०" "मूलं०" "चोरु त्ति०"] गाहा । गाहाएत्तो आढत्ता सपक्खअजयणा जाव 'करभरहयाणं' । सेडग-तिल पंडरा गिलाणो वा वेदणाए जागरइ । तेण दिट्ठो । तस्स वि सद्धा जाया । तेण वि समुद्दिट्ठा । तस्स य ते अपच्छा जं सो णगाढादि परिताविज्जइ तं निप्फण्णं । उद्दाइ चरिमं । सेहेण वा दिट्ठो, ताहे सो तेणोत्ति काउं उड्डाहं करेज्जा विपरिणमेज्ज वा । इमे सयमेव न परिहरंति नवरं परूवेंति राइओयणं । एवं सो पडिगमणं वा(क)रेज्जा । “एक्कम्मि दोसु तीसु वि०" गाहा । अहवा णिद्धम्मो हवेज्जा सो वि तहेव करेज्ज, सएज्झएसु जइ तेणवादो चउक्के तेणगवाओ । इमा परपक्खअजयणा - परपक्खम्मि अजयणा, दारे उ अवंगुतम्मि चउलहुगा । पिहणे वि होंति लहुगा, जंते तसपाणघातो य ॥३३५१॥ "परपक्खम्मि०" गाहा । दारं जइ ण पिधंति :: ४ (चतुर्लघु) अहव पिधेति तो वि :: ४ (चतुर्लघु) यंत्रे लूयाघरकोइलियादिवहो । अपिहणे इमे दोसा - गोणे य साणमादी, वारण लहुगा य जं च अधिकरणं । खरए य तेणए या, गुरुगा य पदोसओ जं च ॥३३५२॥ "गोणे य०" गाहा। अस्य व्याख्यातेसि अवारणे लहुगा, गोसे सागारियस्स सिट्ठम्मि । लहुगा य जं च जत्तो, असिटे संकापदं जं च ॥३३५३॥ तिरियनिवारण अभिहणण मारणं जीवघातौ णासंते । खरिया छोभ विसाऽगणि, खरए पंतावणादीया ॥३३५४॥ लहुगा अणुग्गहम्मि, गुरुगा अप्पत्तियम्मि कायव्वा । कडुग-फरुसं भणंति, छम्मासा करभरे छेदो ॥३३५५॥ १. एषा गाथा नास्ति मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy