SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४५८४-४५९०] तइओ उद्देसो सिंगाररसुत्तुइया, मोहमई फुफुका हसहसेति । जं सुणमाणस्स कहं, समणेण न सा कहेयव्वा ॥४५८८॥ समणेण कहेयव्वा, तव नियमकहा विरागसंजुत्ता । जं सोऊण मणूसो, वच्चइ संवेग निव्वेयं ॥४५८९॥ "सिंगाररसुत्तुड्या०" [“समणेण०"] गाहाद्वयं कण्ठ्यम् । [सुत्तं] नो कम्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहंसि इमाई पंच-महव्वयाई सभावणाई आइक्खित्तए वा विभावित्तए वा किट्टित्तए वा पवेयत्तए वा नऽन्नत्थ एगनाएण वा जाव सिलोएण वा, से वि य ठिच्चा नो चेव णं अठिच्चा ॥३-२१॥ "नो कप्पति उभयस्स वि' अंतरागिहंसि इमाइं पंच महव्वयाइं०" सुत्तं उच्चारेयव्वं । सम्बन्धः - गहियाऽगहियविसेसो, गाधासुत्तात? होति वयसुत्ते । णिद्देसकतो व भवे, परिमाणकतो व विण्णेतो ॥४५९०॥ "गहियाऽगहियविसेसो०" गाहा । यत्तदधस्तादनन्तरसूत्रेऽपदिष्टं णण्णत्थेग एगगाहा वा एगसिलोगेण वा, एगगाहा एगसिलोगो य नियमा गहियाणि । "वयसुत्तेसु" त्ति यदुक्तं पंचमहव्वयाइं सभावणाई ताणि पदपादबद्धाणि सिलोगादिबद्धाणि वा आइक्खेज्ज अहवा वयणेहिं चेव पागइएहिं आइक्खेज्ज । एतदुक्तं भवति । "गहियाऽगहिय०" पुव्वद्धं । अहवा अयं सम्बन्धः यत्तदुक्तमधस्तादनन्तरसूत्र तदनिर्दिष्टं, तस्य अस्मिन् सूत्रे निर्देश: क्रियते - पंचमहव्वयाणि सभावनकानि इति । अहवाऽयं सम्बन्धः यत्तदुक्तमधस्तादनन्तरसूत्रे तस्य परिमाणमस्मिन् सूत्रे उच्यते - पंचमहव्वयाई सभावनकानीत्येष सम्बन्धः । इदानीं सूत्रव्याख्या-पंच इति संख्या । महव्वया उद्देसो, पंच त्ति निद्देसो, महव्वया सर्वेषामेव वयाणं महत्वेन वर्तन्ते । महच्छब्दः प्राधान्ये बहुत्वे च । तत्रायं महच्छब्दः प्राधान्ये वर्त्तते यस्मात्सर्वस्माद्विनिवृत्तिः तस्माद्बहुत्वे वर्तते । अनंताणं जीवाण विरई । सव्वलोए १. निग्गंथाण निग्गंथीण वा मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy