SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ६५० विसेसचुण्णि [अंतरगिहखाणाइपगयं उ०"] गाहा । इमं एगवागरणं । जइ कोइ पुच्छेज्जा को तुब्भं धम्मो ? ताहे वागरेइ - अहिंसा लक्खणो धम्मो, कहं अहिंसालक्खणो? आत्मवत् सर्वभूतानि परद्रव्याणि लोष्ठवत् । मातृवत् परदाराणि यः पश्यति स पश्यति ॥ एयं एगहउरणं एगगाहाए वा एगसिलोगेण वा भणेज्ज एगगाहा । जं इच्छसि अप्पणतो, जं च ण इच्छसि अप्पणतो । तं इच्छ परस्स वि या, एत्तियगं जिणसासणयं ॥४५८४॥ "जं इच्छसि अप्पणतो०" सिलोगो । अहवा यत्र प्राणवधो नास्ति, यत्र सत्यमनिन्दितम् । यत्रात्मनिग्रहो दृष्टस्तं धर्ममभिरोचयेत् ॥१ सव्वारंभपरिग्गहणिक्खेवो सव्वभूतसमया य । एक्कग्गमणसमाहाणया य अह एत्तिओ मोक्खो ॥४५८५॥ "सव्वारंभ०" गाहा । सव्वभूतऽप्पभूतस्स, सम्मं भूताइँ पासओ । पिहियासवस्स दंतस्स पावं कम्मं न बंधई ॥४५८६॥ "सव्वभूत०' सिलोगो । किं कारणं ? से वि य ठिच्चा - इरियावहियाऽवण्णो, सिटुं पि न गिण्हए अतो ठिच्चा । भद्दीड्डी पडिणीए, अभियोगे चउण्ह वि परेण ॥४५८७॥ "इरियावहिया०" गाहा । अवन्नो त्ति अवज्ञा । अयं अपवादापवादः । भद्दगो धम्मट्ठिओ पुच्छइ – सो धम्मं घेत्तुमिच्छइ२ त्ति तिण्णि चत्तारि पंच वा बहुतरं वा कहेज्ज । पडिणीयं वा वोलेंतं पडिक्खाइ ताव कहेंतो अच्छइ जाव वोलेइ । अभिओए त्ति सहस त्ति वा पडिणीओ दिट्ठो ताहे सलद्धीओ उवसामणानिमित्तं बहुविहं कहेज्ज । इड्डिमंतेण वा केणइ पुच्छिओ ताहे - पवयणस्स उवग्गहकरो भविस्सइ त्ति बहुयं कहेज्जा । दंडिएण वा हिंडंतो सद्दावेत्ता भन्नइ - कहेहि धम्मं एगणयादि भणिए भणेज्जा-कहेहि कहेहि एवं कहेंतो सुद्धो। तत्थ वेरग्ग मज्झत्थेण अह संतेण उवसंतेण कहेयव्वं । संवेगनिव्वेगो कहेयव्वो । १. अस्य श्लोकस्य पदत्रयं प्रक्षिप्तं सम्भाव्यते । २. त्तति - अड, धर्मं पृच्छति इति मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy