SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४४६२-४४७३] तइओ उद्देसो आयारियाइचउण्हं, तवकालविसेसियं भवे एयं । अहवा पडिलोमेयं, तवकालविसेसओ होइ ॥४४६८॥ "देसिय०" अस्य व्याख्या दुगसत्तगकिइकम्मस्स अकरणे होइ मासियं लहगं । आवासगविवरीए, ऊणऽहिए चेव लहुओ उ ॥४४६९॥ "दुगसत्तग०" गाहा । बेसत्तगा चोद्दस- पुव्वण्हे अवरण्हे य । किइकम्म चोद्दस देवसिए राइए य वंदणं न देंति मासलहुं । पक्खिय वंदयाणि न देंति मासगुरुं चेव । चाउम्मासिए :: (चतुर्लघु), संवच्छरिए' :: । (चतुर्गुरु) । “आवासगविवरिए" त्ति खामेमि खमासमणो ! जइ राइयं देवसियं भणंति [देवसियं] वा राइयं भणंति, एवं विवरीयं पक्खियवंदणए खामेमि पक्खियं ति भाणेयव्वं, जइ देवसियं भणइ मासलहुं, एवं चाउम्मासियं चाउम्मासिए, {एवं चाउम्मासियं} संवच्छरिए संवच्छरियं । अहवा देवसिया काउसग्गा राइयं करेइ, राइया वा देवसियं करेइ । “उणऽहिए चेव" ऊणया वंदणयं देवसिय-राइय-पक्खिय-चाउम्मासिय वरिसेसु जं वंदणयपरिमाणं तओ ऊणाऽहिए "वंदणए, जाणि य पदाणिं" ति वंदणग दोसा अणाढियादीणं दोसाणं पच्छित्तं भण्णिहि त्ति - दुओणयं अधाजातं, कितिकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥४४७०॥ "दुओणयं०" गाहा । एएसु वि ऊणऽधियं । वंद[ण]ए जाणिय पदाणिं ति । वंदणगदोसा अणाढियं च थद्धं च, पविद्धं परिपिंडियं । टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥४४७१॥ मच्छुव्वत्तं मणसा, य पउटुं तह य वेइयाबद्धं । भयसा चेव भयंतं, मित्ती गारव कारणा ॥४४७२॥ तेणियं पडिणियं चेव, रुटुं तज्जियमेव य । सढं च हीलियं चेव, तहा विप्पलिउंचियं ॥४४७३॥ १. ब प्रते: पत्राणि समाप्तानि । इतोऽग्रिमाणि पत्राणि श्लिष्टानि सन्ति ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy