SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ६३० विसेसचुण्णि [किइकम्मपगयं "जे पुण०" गाहा । अह पुण तत्थ पडिचोयणं पासंता "उज्जयचरण" त्ति एएण तेसु पविसंता अणत्थविसइ रत्तं न लब्भइ, जत्तो वि आगया तत्थेव पडिगच्छंति । चरणोदासीणे पुण, जो विप्पजहाय आगतो समणो । सो तेसु पविसमाणो, सद्धं वड्डेइ उभओ वि ॥४४६२॥ "चरणोदासीणे०" गाहा । अणुज्जयचरणा इत्यर्थः । “तेसु"त्ति पविसमाणो उज्जयचरणेष्वित्यर्थः । “उभओ वि" त्ति जत्थ पविट्ठो अम्हे सुंदरतर त्ति काउं पविट्ठो, सुंदरतरं करेमो। जत्तो वि आगओ तो विचिंते(इ)ति अउक्ख त्ति काउं अम्हे मोत्तुं अन्नत्थ पविट्ठो । उज्जमंति तम्हा अम्हे वि उज्जमामो । अह पुण जो अभिमुहेण णत्थेत्थसारण त्ति काउं निप्फिडित्ता आगओ इमं पेच्छइ - इत्थ वि मेराहाणी, एते वि हु सार वारणामुक्का । अन्ने वयइ अभिमुहो, तप्पच्चयनिज्जराहाणी ॥४४६३॥ जहि नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि । सो उ अगच्छो गच्छो, संजमकामीण मोत्तव्वो ॥४४६४॥ "इत्थ वि मेरा०" ["जहिं नत्थि०"] गाहा । कण्ठ्या । अयमपरो उ विकप्पो, पुव्वावरवाहय त्ति ते बुद्धी । लोए वि अणेगविहं, नणु भेसज मो रुजोवसमे ॥४४६५॥ "अयमपरो०" गाहा । प्रायश्चित्तप्रकार इत्यर्थः । सेसं कण्ठ्यम् । वीयार साहु संजइ, निगम घडा राय संघ सहिते तु । लहुगो लहुगा गुरुगा, छम्मासा छेद मूल दुगं ॥४४६६॥ "वीयार०" गाहा । आयरियं सण्णाभूमिए आगयं न अब्भुट्टेति मासलहुं, साहूहिं समं :: (चतुर्लघु) संजईहिं समं ::: । (षड्गुरु), निगमेहि समं छेदो, घडाए मूलं, संघेण अणवट्ठो, रन्ना पारंचिओ । अब्भुट्ठाणं ति गयं । इदाणिं वंदणं देसिय राइय पक्खिय, चाउम्मासे तहेव वरिसे य । लहु गुरु लहुगा गुरुगा, वंदणए जाणि य पदाणि ॥४४६७॥ १. अत्र मलवृत्तौ चतुर्गुरु प्रायश्चित्तं निर्दिष्टमस्ति ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy