SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ विसेसचुणि [ अहाराइणियसेज्जासंथारगपडिग्गहपगयं अन्नोन्नकारेण विनिज्जरा जा, न सा भवे तस्स विवज्जयेणं । जहा तवस्सी धुणते तवेणं, कम्मं तहा जाण तवोऽणुमंता ॥ ४४०१ ॥ "कामं सकाम० गाहा । कण्ठ्या । “अन्नोन्न०" वृत्तम् । अन्नोन्नकारो अन्योन्य वैयावृत्यकरणमित्यर्थः । खुड्डादीणं तिन्हं इमा संथारभूमिठवणविही ६२० 11 बीत एव खुड्डे, वेयावच्चकरे सेहे जस्स पासम्म । विसमऽप्पे तिन्नि गुरुणो, इतरे गहियम्मि गिर्हति ॥४४०२ ॥ बीभेज्ज बाहिं ठवितो उ खुड्डो, तेणाइ गम्मो य अजग्गरो य । सारेइ जो तं उभयं च नेई, तस्सेव पासम्मि करेंति तं तू ॥४४०३ ॥ संथारगं जो इतरं व मत्तं, उव्वत्तमादी व करेइ तस्स । गाहेइ सेहं खलु जो व मेरं, करेंति तस्सेव उ तं सगासे ॥४४०४॥ "बीभेंत० " [ " बीभेज्ज०" "संथारगं०"] वृत्तद्वयं कण्ठ्यम् । “विसमप्पे " पच्छद्धं । विसमे वि संकुए तिण्णि गुरुणो दाउ सेसेहिं आहाराइणिया सोतव्वं । समविसमा थेराणं, आवलिया तत्थ अप्पणो इच्छा । खेल पवाय निवाए, पाहुणए जं विहिग्गहणं ॥४४०५॥ 'सम विसमा० गाहा । आवलियाए वा मंडलियाए वा संथारभूमी घेप्पमाणी तरुणस्स समा होज्ज, थेरस्स विसमा होज्ज, ताहे थेरेण अणुण्णवेयव्वं । 11 विसमो मे संथारो, गाढं पासा मि एत्थ भज्जति । को देज्ज मज्झ ठाणं, समं ति तरुणा सयं बेंति ॥ ४४०६ ॥ जइ पुण अत्थिज्जंता, न देंति ठाणं बला न दावेंति । देंति तहिं पुंछणादी, बहिभावाऽसंखडं मा वा ॥४४०७॥ “विसमोमे०” [“जइ पुण० " ] गाहाद्वयं कण्ठ्यम् । तरुणा बेंति-देमो । एवं - पवाय - णिवाया वृत्तवक्खाणसिद्धारे । खेल मज्झम्मि ठाओ मम एस जातो, पासंदए निच्च ममं च खेलो । ठाओ सरावस्स य नत्थि एत्थं, सिंचिज्ज खेलेण य माहु सुते ||४४०८॥ १. विकारो इति अधिकम् अ इ । २. वृत्तं अ इ । ३. सिद्धाणि अ इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy