SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ओ दुक्खं ठिओ व निज्जइ, न याणुवाएण पेल्लिउं सक्का । जो वि य णे अवहि, तं पि य नाहामि इति मंता ॥ ४३९२ ॥ संथारभूमिद्धो, भणाइ छंदेण भंते! गिण्हित्तो । संथारग भूमीओ, कंटगमहमुद्धरामेणं ॥ ४३९३॥ लग्गे व अणहियासम्मि कंटए उक्खिवावें अन्नेणं । मज्झच्चगमवणेत्ता, कमागयं गेण्हह ममं पि ॥४३९४॥ एमेव यवीयारे, उज्जु अणुज्जू तहेव पासवणे । धम्महालक्खेण व, आवज्जइ मासियं मादी ॥ ४३९५ ॥ दुवियड्डूबुद्धिमलण, सड्डा सेज्जायरेयराणं च । तित्थविवड्ढि पभावण, असारियं चेव कहयंते ॥४३९६॥ मा पयल गिण्ह संथारगं ति पयलाइ इय वि जइ वुत्तो । को नाम न निग्गिण्हइ, खणमित्तं तेण गुरुओ से ॥४३९७॥ भासगाहा - ४३८४-४४०० ] "दुक्खं ठिओ० " [ "संथारभूमिलुद्धो०" "लग्गे व० " "एमेव य वीयारे० "दुवियढबुद्धिमलण० ' मा पयल० " ] कंटगवीयारे जइ अमायारे संतगं चेव सुद्धो । 77 44 विच्छिण कोट्टिमतले, डहराए विसमए अ घेप्पंति । होइ अहाराइणियं, राइणिया ते इमे होंति ॥४३९८॥ ६१९ उवसंपज्ज गिलाणे, परित्त खमए अवाउडिय थेरे । तेण परं विच्छिण्णे, परियाए मोत्तिमे तिन्नि ॥ ४३९९ ॥ "" “विच्छिण्ण०” गाहा । विच्छिण्णा एव समहीण संकुयाए वा कोट्टिमे वा विसमे वा अहारातिणियाए घेत्तव्वं, ते इमे “उवसंपज्ज०” गाहा । एतेहिं गहिए सेसा आहाराइणिए गेण्हंति इमे तिण्णि मोत्तुं खुड्डुं, सेहं, वेयावच्चकरं । आह चोयकः तवस्सी अप्पणो इच्छाए णिज्जरट्ठिओ अवाउडियअभिग्गहं गेण्हइ तो किं तस्स अनुकम्पा कज्जइ ? उच्यते कामं सकामकिच्चो, अभिग्गहो न उ बलाभिओगेणं । तणुसाहारणहेतुं, तह वि निवाएहि ठावेंति ॥४४००॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy