SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ॥ समोसरणपगयं ॥ [सुत्तं]-णो कप्पइ निग्गंथाण वा निग्गंथीण' वा पढमसमोसरणुद्देसपत्ताई चेलाइं पडिग्गहित्तए । कप्पति निग्गंथाण वा निग्गंथीण वा दोच्चसमोसरणुद्देसपत्ताई चेलाइं पडिग्गहित्तए ॥३-१५॥ सम्बन्धःदिटुं वत्थग्गहणं, न य वुत्तो तस्स गहणकालो उ। ओसरणम्मि अगेझं, तेण समोसरणसुत्तं तु ॥४२३५॥ अहवा वि सउवधीओ, सेहो दव्वं तु एयमक्खायं । तं काले खित्तम्मि य, गझं कहियं अगझं वा ॥४२३६॥ "दिटुं वत्थग्गहणं०" ["अहवा वि०"] गाहाद्वयं । कण्ठ्यम् । निग्गंथ-निग्गंथीओ पुव्ववण्णियाणि । जत्थ सरीसो उवएसो तत्थ उभयं पि वारेइ । तेण दोण्ह वि कसिण कप्पइ निग्गंथणिग्गंथीणं । किञ्च – न कप्पइ पढमसमोसरणुद्देसपत्ताइं चीराणि पढमसमोसरणं ति वा, जेट्ठोग्गहो त्ति वा वासावासं ति वा एगटुं, तम्मि समोसरणे खेत्तप्पत्ताण य कालप्पत्ताण य कप्पंति चीराणि पडिगाहित्तए, एस सुत्तत्थो । एवं सुत्ते विभासियं । चोयगो चोएइ - उद्देस इत्युद्देशिकं । तं पढमसमोसरणे ण कप्पइ घेत्तुं । पढमम्मि समोसरणे, उद्देसकडं न कप्पती जस्स । तस्स उ किं कप्पंती, उग्गमदोसा उ अवसेसा ? ॥४२३७॥ उद्देसग्गहणेण व, उग्गमदोसा उ सव्वे जति गहिता । उप्पादणादि सेसा, तम्हा कप्पंति किं दोसा ? ॥४२३८॥ अहवा उद्दिस्स कता, एसणदोसा वि होंति गहिता तु । आदीअंतग्गहणे, गहिया उप्पादणा वि तहिं ॥४२३९॥ एए अ तस्स दोसा, उडुबद्धे जं च कप्पते घित्तुं । कोई भणिज्ज दोसु वि, न कप्पति सुतं तु सूएति ॥४२४०॥ १. उभयस्स वि - सर्वत्र हस्तप्रतौ, एवम् अग्रेऽपि ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy