SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ५९० विसेसचुण्णि [तिकसिणपगयं समणीणं णाणत्तं, निज्जोगा तासि अप्पणो चउरो । चउरो पंच व सेसा, आयरिगादीण अट्ठाए ॥४२३४॥ "एसेव गमो०" ["समणीणं०"] गाहा । जहा णिग्गंथाणं भणियं सुत्तं, एवं निग्गंथीणं पि सुत्तं भणितव्वं । णवरं विसेसो चत्तारि णियोगा। अप्पणो गिण्हइ "जाणंतीणं०" पच्छद्धं । ‘सा य पुव्वोवट्ठिया सिया' अस्य सूत्रस्येतद् पश्चार्द्धम् । सा जाणइ संजईणं कप्पाकप्पविसेसं तीए संजतीणं संजयाणं वा सड्ढाए दाहामि त्ति कीयादि करेइ ताणि ण कप्पति। जाणि अहापरिग्गहियाणि ताणि कप्पंति । ॥ तिकसिणपगयं समत्तं ॥ १. सूत्रस्येतत्....गहियाणि । - नास्ति क ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy