SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ५७८ विसेसचुण्णि [निस्सापगयं ? ताहे ताओ इमं अक्खाएज्ज - सेयं व सिंधवण्णं, अधवा मइलं च ततियगं वत्थं । तस्सेव होति गहणं, विवज्जए भाव जाणित्ता ॥४१७०॥ पुव्वगता भे पडिच्छह, अम्हे वि य एमु ता तहिं गतं । गुरु आगमण कधेत्ता, णीणावेंताऽऽगते तम्मि ॥४१७१॥ "सेयं व सिंधवण्णं०" ["पुव्वगता०"] गाहा । एक्कं सेतं वण्णेण, सेंधववण्णं पांडुरं बितियं, परिमइलं ततियं । आयरियो तं वण्णप्पमाणेणं च चिन्धेत्ता पवत्तिणि भणति - तुब्भे तहिं पुव्वगयाओ पडिक्खह । अम्हे वि अणुमग्गतो चेव एमो । ताहे ताओ गिहत्थकुलं गंतुं ते सण्णातए भणंति आयरिया चेव तहिं एंति । ताहे आरिएहिं आगतेहिं संजतीओ ते गिहत्थे भणंति - णीणेह ताणि वत्थाणि जेहिं अम्हे णिमंतिताओ । जइ ताणि णीणेति वत्थाणि गेण्हंति । अह अण्णाणि णीणेति तो भणंति अन्नं इमं ति पुट्टा, भणंति किध तुब्भ तारिसं देमो । इति भद्दे पंतेसु तु, धुणंति सीसं ण तं एतं ॥४१७२॥ "अन्नं इमं०१" गाहा । ते पुण दातारो भद्दगा वा होज्ज पंता वा । जे भद्दगा ते भणंतिण तुब्भं तारिसाणि वत्थाणि जोग्गाणि । इमाणि सुंदरतराणि गेण्हह। अह ते पंता, ताहे आयरिएहिं सीसं कंपेतव्वं । किं कारणं ? तेहि ताणि वत्थाणि अभिजोइयाणि होज्ज, ताहे ते एवं चिनेति - बहु जाणिता न सक्का, वंचेउ तेसि जाणिउं भावं । णेच्छंति भद्दएसु तु, पहट्ठभावेसु गेण्हंति ॥४१७३॥ "बहु जाणिता०" गाहा । न वि एवं तं वत्थं, जं तं अज्जाण णीणियं भे त्ति । तुब्भे इमं पडिच्छध, तं चिय एताण दाहामो ॥४१७४॥ अण्णेण णे ण कज्जं, एतट्टा चेव गेण्हिमो अम्हे । जति ताणि वि इति वुत्ते, णीणेति दुए वि गिण्हंति ॥४१७५॥ "न वि एयं०" ["अण्णेण णे ण०"] गाहाद्वयं कण्ठ्यं । जइ आयरिएहि वुत्ते ण एतं वत्थं जेहि तुब्भेहि अज्जाओ णिमंतिताओ । ताहे ते गिहत्था जइ भणेज्ज - तुब्भे १. इदं - मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy