SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ५७७ भासगाहा-४१५८-४१६९] तइओ उद्देसो "कतरो भे णत्थि०१" गाहा ।। णाऊण या परीत्तं, वावारे तत्थ लद्धिसंपण्णे । गंधड्ढे परिभुत्ते, कप्पकते दाण गहणं वा ॥४१६५॥ "नाऊण०" गाहा । 'परीत्तं 'ति जहा णत्थि एयासिं संजतीणं वत्थाई ताहे जे लद्धिसंपण्णा साधू ते भणंति - मग्गह वत्थाई संजतीणं दायव्वाइं । ताहे तं संजता जे तेसिं दिट्ठारे ते - गुरुस्स आणाएँ गवेसिऊणं, वावारिता ते अहछंदिया वा । दुधापमाणेण जहोदियाई, गुरूण पाएसु णिवेदयंति ॥४१६६॥ गंधड्ड अपरिभुत्ते, वि धोविउं देति किमुअ पडिपक्खे । गणिणीऍ णिवेदेज्जा, चतुगुरु सय दाण अट्ठाणे ॥४१६७॥ "गुरुस्स आणाए०" ["गंधड्डा अपरिभुत्ते०"] वृत्तम् । 'अध छंदिया वत्ति असंदिट्ठा चेव केइ भणंति - अम्हे गविसामो । 'दुहपमाणं'३ति गणणपमाणेणं पमाणपमाणेण य । 'जहोदियाणि' त्ति जह तित्थगरेहि भणिता मग्गित्ता आयरियाणं पायमूले ठवेंति देंतीत्यर्थः । ताणि पुण वत्थाणि कयायि गंधड्ढाणि होज्ज परिभुत्ताणि वा अपरिभुत्ताणि वा । जति वि ण गंधड्ढाणि अपरिभुत्ताणि य तहा वि धोवित्ता सत्त दिवसे ठवेत्ता थेरो पाउणाविज्जति । जति णत्थि अभिओग विकारो ताहे गणहरो पवित्तिणीए अल्लिवेति, सा संजतीणं देति । जइ अप्पणा संजतीणं देति :: । (चतुर्गुरु) अट्ठाणे ठवेज्ज सेसाउ । सुद्धभावेण वि जति काति संजती आलप्पति तं पि कायि संकंति, किमंग पुण सयं दाणे ? जहा इमो दिटुंतो - इहरह वि ताव मेहा, माणं भंजंति पणइणिजणस्स । किं पुण बलागसुरचावविज्जुपज्जोविया संता ? ॥४१६८॥ "इहरह वि ताव०" गाहा । पणइणिजणो स्त्रीजन इत्यर्थः । दुल्लभवत्थे व सिया, आसण्णणियाण वा वि णिब्बंधे । पुच्छंतऽज्जं थेरा, वत्थपमाणं च वण्णं च ॥४१६९॥ "दुल्लभवत्थे०" गाहा । जति जेवावारिता तेहि ण लद्धाणि । एवं दुल्लभवत्थे देसे जेहिं णिमंतियाओ ताहे ताणि घेत्तव्वाणि । तत्थ पुण इमो विही- “पुच्छंतऽज्जं०" पच्छद्धं । आयरिओ पवत्तिणि पुच्छति - केरिसेहिं वत्थेहिं तुब्भे णिमंतिताओ ? किं वा तेसिं पमाणं १. णत्थु - मुच । २. ते संदिट्ठा इति भाव्यम् ? । ३. दुधापमाणेण - मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy