SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४०९७-४१२०] इओ उद्देस ५६९ " असती य० " गाहा । असती अहवा थेरी गहिते वि जति अलएंताणीति :: । (चतुर्गुरु) । तं णिग्गमणं दुविहं - विहिणिग्गमणं अविधिणिग्गमणं च । किं अविधिणिग्गमणं ? य० उग्गहमादीहि विणा, दुणियत्था वा वि उक्खुलणियत्था । एक्का दुवे अविधी, चउगुरु आणा य अणवत्था ॥४११२॥ मिच्छत्त पवडियाए, वाएण व उद्धयम्मि पाउरणे । गोयरगया व गहिया, धरिसणदोसे इमे लहति ॥४११३॥ 44 अड्डोरुगादीहणियासणादी, सारक्खिया होति पदे वि जाव । तिण्हं पि बोलेण जणोऽभिजातो, एकंबरा खिप्पमुवेति णासं ॥ ४११४॥ उव्वेल्लिए गुज्झमपस्सतो से, हाहक्कितस्सेव महाजणेणं । धिद्धित्ति ओथुक्तितालियस्सा, पत्तोसमं रण्णदवो व वेदो ॥४११५॥ तत्थेव य पडिबंधो, पडिगमणादीणि जाणि ठाणाणि । डिंडी य बंभचेरे, विधिणिग्गमणे पुणो वोच्छं ॥४११६॥ न केवलं जा उ विहम्मिआ सती, सवच्चतामेति मधूमुहे जणे । उवेति अन्ना वि उ वच्चपत्ततं, अपाउता जा अणियंसिया य ॥ ४११७॥ ण भूसणं भूसयते सरीरं, विभूसणं सील हिरी य इथिए । गिरा हि संखारजुया वि संसती, अपेसला होइ असाहुवादिणी ॥४११८॥ 'उग्गहमादीहि विणा ०" [ "मिच्छत्ते०" " “अड्ढोरुगा०" "उव्वेल्लिए० " "तत्थेव " न केवलं०" "ण भूसणं० " ] गाहाओ कण्ठ्याओ । विहिणिग्गमणं इमं पट्टड्ढोरुय चलणी, अंतो तह बाहिरा णियंसणिया । संघाडि खुज्जकरणी, अणागते चेव सतिकाले ॥४११९॥ " पट्ट अड्डोरुगा०" गाहा । उग्गहणंतगं, पट्टो, अड्ढोरगो चलणिया, अब्भितरणियंसणिया, बाहिरणियंसणिया, कंचुगो, उक्कच्छिया, वेअच्छिया, संघाडी, खंधकरणी एताणि अणागते चेव भिक्खवेले एति । उग्गहणमादिएहिं, अज्जाओ अतुरियाउ भिक्खस्स । जोहो व्व लंखिया वा, अगिण्हणे गुरुग आणादी ||४१२०॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy