SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ५६८ विसेसचुण्णि [उग्गहणंतउग्गहपट्टगपगयं "णिग्गंथीण०" गाहा । एतं सुत्तं आयरिओ पवत्तिणीए ण कहेति ४ :: । (चतुर्गुरु), सा संजतीणं न कहेति ४ :: । (चतुर्गुरु), ताओ ण पडिसुणेति मा० (मासलघु), भिक्खट्ठा णिग्गच्छंतीयो ण गेण्हंति :: । (चतुर्गुरु) । इमे दोसा - तच्चणियं रुहिरं गहेज्ज, 'अन्नेहि' त्ति अन्नेहिं दिवसेहिं जइ ओगाहति, उग्गहणंतगादीहिं णिवारेज्जति तद्दिवसं ण गहितो ओगाढं च । अत्र दोसाणं इमं वक्खाणं भिक्खादि गयाएँ निग्गयं, रुहिर दट्ठमसंजता वदे । धिगहो ! बत ! केणऽयं जणो, दोसमिणं असमिक्ख दिक्खिओ ? ॥४१०६॥ "भिक्खादि०" वृत्तं । बत नाम अहो ! कष्टम् - केण अयं जनो दोषमसमीक्ष्य दीक्षितो? छक्कायाण विराहण, पडिगमणादीणि जाणि ठाणाणि । तब्भाव पिच्छिऊणं, बितियं असती अहव जुण्णा ॥४१०७॥ "छक्कायाण." गाहा । छक्कायविराहणा गलंतेण' पडिगमणादीणि ठाणाणि । अस्य व्याख्या दिटुं अदिट्ठव्व महं जणेणं, लज्जाएँ कुज्जा गमणाइगाइं । लज्जाएँ भंगो व हवेज्ज तीसे, लज्जाविणासे व स किं न कुज्जा ? ॥४१०८॥ तं पासिउं भावमुदिण्णकम्मा, पेल्लेज्ज सज्जेज्ज व सा वि तत्थ । तं लोहितं वा वि सरक्खमादी, विज्जा समालब्भऽभिजोययंति ॥४१०९॥ "दिटुं०"["तं पासितुं०"] वृत्तं । आदिग्गहणेणं अण्णतित्थियसिद्धे संजयादीणि 'तं भावपेच्छितूणं' ति तं पासितुं । अहवा कावालियो जत्थ पडितं तं तं गहेतुं विज्जाए अभिजोएति विज्जावातियो वा। अंतो घरस्सेव जतं करेती, जहा णडी रंगमुवेउकामा । लज्जापहीणा अह सा जणोघं, संपप्प ते ते पकरेति हावे ॥४११०॥ "अंतो घरस्सेव०" वृत्तं कण्ठ्यम् । बितियपदेण गेण्हेज्जा वि । असती य णंतगस्स उ, पणवण्णुत्तिण्णिगा व ण उ गिण्हे । निग्गमणं पुण दुविहं, विधि अविधी तत्थिमा अविधी ॥४१११॥ १. बालंतेणं - अ इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy