SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ विस [ भिण्णाभिण्णवत्थपगयं “वट्टं०” [“संठियम्मि०" "हुण्डे० " " पउमुप्पले०" "दड्डे०"] गाहा । वट्टं दुविहं - समचउरंसं वट्टं उद्धवट्टं वा । थिरं दढं, थावरं जं अपाडिहारियं, वण्णं लक्खणजुत्तं णाणदंसणचरित्तावहं, हुण्डं अंतो वा अतियंतं बाहिं वा णिग्गयं, वायाइद्धं वलितं । सेसाओ गाहाओ कंठाओ । इदाणिं तिविह उवहि वोच्चत्थे ( गा० ३९९९) त्ति दारं । पात एव उवधी तं तिविधं - लाउगउपातं, दारुयपातं, मट्टियापायं । एक्केक्कं तिविहं अहाकडं, अप्पपरिकम्मं [सपरिकम्मं ] । ५५४ तिविहं च होइ पायं, अहाकडं अप्प सपरिकम्मं च । पुव्वमहाकडगहणं, तस्सऽसति कमेण दोण्णियरे ॥ ४०२७॥ तिविधे परूवितम्मि, वोच्चत्थे गहर्णे लहुग आणादी । छेदणभेदणकरणे, जा जहिं आरोवणा भणिता ॥ ४०२८ ॥ “तिविहं च०” [ “तिविहे परूवितम्मि० " ] गाहा । एयं परूवितं जा जहिं आरोवणा भणिति त्ति पेढियाए (गा० ६६८) पूर्वोक्ता । बितियगाहाए आदिदारं कोति । अस्य व्याख्या अत उच्यते— - को एतस्स पातस्स गेहेत्तगो ? को गेण्हइ गीयत्थो ?, असतीए पायकप्पिओ जो उ । उस्सग्गऽववाएहिं, कहिज्जती पायगहणं से ||४०२९॥ “को गेण्हइ" गाहा । 'पातग्गहणस्स' त्ति पातगाहओ । (णं से) को त्ति गतं । इदाणिं पोरिसी य त्ति दारं । कति पोरिसीए करेंतेण एवंविहं मग्गितव्वं ? हुण्डादि एकबंधे, सुत्तत्थें करेंतें मग्गणं कुज्जा । दुगतिबंधे सुत्तं, तिण्हुवरिं दो वि वज्जेज्जा ॥४०३०॥ “हुण्डादि०” गाहा । हुण्डे आदिग्गहणेणं दुप्पतं, खीलसंठाणं, सबलं एगबंधं । एतेसु सुत्तत्थं करेंतो मग्गेज्ज दुबंधणं च तिबंधणं च सुत्तपोरिसीं करेंतो अत्थपोरिसीं अकरेंतो वि मग्गेज्ज । तिण्हं बंधाणं उवरिं जे बंधा सुत्तपोरुसीं अत्थ पोरिसीं वज्जेंतो मग्गेज्ज । पोरिसी त्ति गयं । इदाणिं काले त्ति दारं । केवइयं पुण कालं मग्गियव्वं ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy