SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४०१२-४०२६] तइओ उद्देसो "ईसर०" ["अणिगूहिय०"] गाहाद्वयं । गारवेण धरति डहरं वरं भणतो मि आयरिओ । लुद्धस्स वक्खाणं - अंतं न होइ देयं, थोवासी एस देह से सुद्धं । उक्कोसस्स व लंभे, कहि घेच्छ महल्ल लोभेणं ॥४०२०॥ "अंतं०" गाहा । 'अंतं ण होति देयं' ति खुडलयं दद्वं चिंतेति दाया–ण वहइ एयस्स अंतं पंतं दातुं । थोवं असति एस जेण खुड्डलएणं हिंडति । 'सुद्धं 'ति सुंदरं एकं दायव्वं । महल्लं लोभेण धरति उक्कोसयं लभिस्सामि कत्थ गिण्हिस्सामि ? एवं धरेति ::। (चतुर्गुरु) असंपत्तीय त्ति । जुत्तपमाणस्सऽसती, हीणऽतिरित्तं चउत्थों धारेति । लक्खणजुय हीणऽहियं, नंदी गच्छ? वा चरिमो ॥४०२१॥ "जुत्तप्पमाणस्स असती०" पुव्वद्धं । जुत्तप्पमाणं ण लब्भति ताहे अतिखुड्डलयं वर्ल्ड वा धरतो सुद्धो । जाणए त्ति । "लक्खण" पच्छद्धं । सो पायलक्खणं जाणति लक्खणजुत्तं हीणप्पमाणं अहियप्पमाणं वा गच्छस्स उवग्गहो एएण भविस्सति त्ति काउं एएण आलंबणेण धतो सुद्धो । णंदिपडिग्गहो वा । अववादे त्ति गयं । इदाणि लक्खणमलक्खणे त्ति दारं - वट्टं सम चउरंसं, होइ थिरं थावरं च वन्नडूं । हुंडं वायाइद्धं, भिन्नं च अधारणिज्जाइं ॥४०२२॥ संठियम्मि भवे लाभो, पतिढा सुपतिट्ठिए । निव्वणे कित्तिमारोग्गं, वन्नड्ढे नाणसंपया ॥४०२३॥ हण्डे चरित्तभेओ, सबलम्मि य चित्तविब्भमं जाणे । दुप्पुते खीलसंठाणे, नत्थि टाणं ति निद्दिसे ॥४०२४॥ पउमुप्पले अकुसलं, सव्वणे वणमाइसे । अंतो बहिं व दड्डे, मरणं तत्थ निद्दिसे ॥४०२५॥ दड्डे पुण्फगभिन्ने, पउमुप्पल सव्वणे य चउगुरुगा । सेसगभिन्ने लहुगा, हुंडादीएसु मासलहू ॥४०२६॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy