SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ विसेसचुण्णि [भिण्णाभिण्णवत्थपगयं “जहा जहा" वृत्तं कण्ठ्यम् । 'अंबुणाहे' त्ति समुद्र इत्यर्थः । अंबु=पाणीयं तस्स णाहो समुद्रो । तम्हा ण छेत्तव्वं । आयरिओ भणति आरंभइट्ठो' जति आसवाय, गुत्तीय सेआय तधा तु साधू ! । मा फंद वारेहि व छिज्जमाणं, पतिण्णहाणी व अतोऽण्णहा ते ॥३९२७॥ "आरंभइट्ठो जति आसवाय०" वृत्तं कण्ठ्यम् । अदोसवं ते जति एस सद्दो, अण्णो वि कम्हा ण भवे अदोसो । अधिच्छया तुज्झ सदोस एक्को, एवं सती कस्स भवे न सिद्धी ? ॥३९२८॥ "अदोसवं ते०" वृत्तं कण्ठ्यम् । तहा एस सद्दो त्ति त्वदीयशब्दः । एवं सती एवं प्राप्ते इत्यर्थः । न छिंदओ होज्ज सतिं तु दोसो, खोभादि तं चेव जतो करेति । जं पेहतो होंति दिणे दिणे तु, संपाउणंते य णिबुज्झ ते वी ॥३९२९॥ "तं३ छिंदओ०" वृत्तं कण्ठ्यम् । नवरं 'सई तु' सकृत् ।। घेतव्वगं भिन्नमहिच्छितं ते, जा मग्गते हाणि सुतादि ताव । अप्पेस दोसो गुणभूति जुत्तो, पमाणमेवं तु जतो करिति ॥३९३०॥ __ "घेत्तव्वगं०" वृत्तं कण्ठ्यम् । णवरं गुणभूति त्ति । बहुगुणतरं 'जा यावि चेट्टा०' वृत्तं अधस्ताभिहितम् । अस्योत्तरं आहारणीहारविहीस जोगो, सव्वो अदोसाय जहा जतस्स । हियाय सस्सम्मि व सस्सियस्स, भंडस्स एयं परिकम्मणं तु ॥३९३१॥ "आहार०" वृत्तं । जहा ससियस्स सस्सं णिद्दिणं तस्स हिताय भवति । एवं वत्थं जयणाए भिदंतस्स । अप्पेव सिद्धंतमजाणमाणो, तं हिंसगं भाससि जोगवंतं । दव्वेण भावेण य संविभत्ता, चत्तारि भंगा खलु हिंसगत्ते ॥३९३२॥ "अप्पेव०" वृत्तं । अपि च त्वं सिद्धान्तमजानमानः त्वं हिंसकं भाषसि । “जोगवंतं" योगमस्यास्तीति योगवान् यस्य योगास्ति स तव हिंसकः । “दव्वेण भावेण" पच्छद्धं । चउव्विहो पाणाइवाओ - दव्वतो णाम पाणातिवातो नो भावतो चउभंगो । १. आरंभमिट्ठो - मुच। २. ते जति एस सद्दो - मुच । ३. न मुच । ४. भावओ णाम पाणातिवातो णो दव्वतो, दव्वओ पाणातिवातो भावओ वि, ण दव्वओ पाणातिवातो णो भावओ - सं.।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy