SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ३९१८-३९२६ ] इओ उस भण्णति गाहाद्वयम् १ - [ " पुणरुत्त० " तम्हा उ० " ] भण्णतीत्युच्यतेभिण्णसूत्रग्रहणं क्रियते । जति गणणपमाणेणं पुव्वि भिन्नाणि ण लब्धंति ताहे सयं पि जयणाए भिंदियव्वाइं । किंचान्यत् मा एएतो हीणा । 'णयं' सिलोगो' । उक्तं च पुव्वभणितं तु जं भणति “कारग” गाहारॆ । पमाणओ हीणा ण अहीणा ण य प्रतिषेधार्थम् इदं भिन्नसूत्रमारब्धम्, पुनरप्याह-चोयकः यदुक्तं भवता असती य सयं पि भिंदेज्जा । अत्र ब्रूमः - सद्दो छेदण लोगं तं अहिच्छा तेहिं खोभिता अणे लोगं तं पाणादी हिंसंति, अतो न छिंदिज्जा न भेत्तव्वं वस्त्रं । कुत: ? यस्माद्भिद्यमाने हिंसा संजायते । कथं पुन: ? अत उच्यते ?? ५३७ सद्दो तहिं मुच्छति छेदणा वा, धावंति ते दो वि उ जाव लोगो । वत्थस्स देहस्स य जो विकंपो, ततो वि वादादि भरिति लोगं ॥३९२२॥ अहिच्छसे जंति न ते उ दूरं, संखोभिया तेहवरे वति । उड्डुं अधे यावि चउद्दिसिं पि, पूरिंति लोगं तु खणेण सव्वं ॥३९२३॥ विन्नाय आरंभमिणं सदोसं, तम्हा जहालद्धमधिट्ठिहिज्जा । वुत्तं सएयो खलु जाव देही, ण होति सो अंतकरी तु ताव ॥३९२४॥ "सद्दो तहिं० " [ " अहिच्छसे ० " विन्नाय ०" ] वृत्तानि कण्ठ्यानि । 'जहालद्धमधिट्ठिहिज्जा' त्ति न छेत्तव्वं । 'वुत्तं सएयो खलु' । जाव च णं से जीव सया समितं एयति वेयति जाव तं तं भाव परिणमति ताव च णं तस्स जीवस्स अंते अंतकिरिया न भवति (भगवतीसूत्र) अनेनापि कारणेन सिद्धं भिद्यमाने हिंसा । 11 किञ्चान्यत् जा यावि चेट्ठा इरियाइआओ, सपस्सहेताहि विणा न देहो । संचिट्ठए नेवमछिज्जमाणे, वत्थम्मि संजायइ देहनासो ॥३९२५॥ “जा यावि चेट्ठा०" गाहा । जा यावि चेट्ठा भिक्खाणिमित्तं, सन्नाभूमिणिमित्तं वा जं गम्मति ताहि विना न देही ध्रियते न त्वेवमछिद्यमाने वस्त्रे देहनाशो भवति तम्हा ण छिंदितव्वं वत्थं हिंसापरिहरणत्थं । किञ्चान्यत् जहा जहा अप्प से जोगो, तधा तथा अप्पतरो से बंधो । निरुद्धजोगिस्स व से ण होति अछिद्दपोतस्स व अंबुणाधे ॥३९२६॥ " १. भण्णति इति वृत्तिकृत्सम्मतं गाथाद्वयं न दृश्यते मुच । २-३. न दृश्यते मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy