SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ भासगाहा-३८६३-३८७२] तइओ उद्देसो ५२७ "पंचविहम्मि०" गाहा । पंचविहे वण्णकसिणे किण्हं गेण्हति, ण उ लोहिताई । असति लोहिताई पि विवन्नं करेज्ज । जहा सो लोहितो विवन्नो भवति ऊसाईहि मा रागो होहिति मा वा जणो उड्डाहीहि त्ति । किण्हं पि गेण्हमाणो, झुसिरग्गहणं तु वज्जए साहू । बहुबंधणकसिणं पुण, वज्जेयव्वं पयत्तेणं ॥३८६८॥ "किण्हं पि०" गाहा । कण्ठ्या । दोरेहि व वझेहि व, दुविहं तिविहं व बंधणं तस्स । अणुमोदण कारावण, पुव्वकतम्मि अधीकारो ॥३८६९॥ "दोरेहि व०" गाहा । तिविहं बंधणं अणुण्णायं । बंधणकसिणं ते पुण कुत्र कुत्र ? दोण्णि वा तिण्णि वा बंधा ? अत उच्यते खलुए' एगो बंधो, एगो पंचंगुलस्स दोण्णेते । खुलए एगो अंगुट्ठ बितिय चउरंगुले ततितो ॥३८७०॥ "खलुए०" गाहा । कण्ठ्या । 'अणुमोयण कारावण पुव्वकयम्मि अहीकारो' त्ति ण वहइ सयं काउं, ण य कारवेलं, करेंतं वा अणुमोदितुं । एयाणि करेति इमं पच्छित्तं सयकरणे चउलहुगा, परकरणे मासियं अणुग्घायं ।। अणुमोदणे वि लहुओ, तत्थ वि आणादिणो दोसा ॥३८७१॥ "सयकरणे०" गाहा । कण्ठ्या । आणादी दोसा, उड्डाहो, चम्मकारो त्ति संभाविज्जेज्ज, अलंभे अणुमोएज्ज । असति अप्पणा वि जयणाए करेज्ज । [सुत्तं]-कप्पति निग्गंथाण वा निग्गंथीण वा अकसिणाई चम्माइं धारित्तए वा परिहरित्तए वा ॥३-६॥ अववाइयं(ए)सुरे, उस्सग्गेण पुणअकसिणचम्मग्गहणे, लहुओ मासो उ दोस आणादी । बितियपद घेप्पमाणे, अट्ठारस जाव उक्कोसा ॥३८७२॥ "अकसिणचम्मग्गहणे०" गाहा । अस्य व्याख्या १. खुलए - मुच । २. अववाइयं सुत्तं इति भाव्यम् ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy