SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ५२६ विसेसचुण्णि [चम्मपगयं कंटाऽहि सीयरक्खटुता विहे खवुसमादि जा गहणं । ओसहपाण गिलाणे, अहुणुट्ठियभेसयट्ठा वा ॥३८६३॥ अरिसिल्लस्स व अरिसा, मा खुब्भे तेण बंधते कमणी । असहुमवंताहरणं, पादो घट्टो तु गिरिदेसे ॥३८६४॥ कुट्ठिस्स सक्करादीहि वा वि भिण्णो कमो मधूला वा । बालो असंफरो पुण, अज्जा विहि दोच्च पासादी ॥३८६५॥ "गव्वो०" ["आसगता०" "कंटाई०" "पुट्वि०""अवि०" "किह०" "विह अतरा०" "कंटाहि०" "अरिसिल्लस्स०" "कुट्ठिस्स०"] गाहा । एसा गाहाहिं चेव वक्खाणसिद्धा । कमणी उवाहणा, तनुः शरीरं बीयपए गेण्हेज्जा वि । “अद्धाणे०" दारगाहा । एतीसे गाहाहि चेव वक्खाणं । णवरं ओसहपीतस्स वेज्जोवदेसेणं पाओ भूमिं न उयरेयव्वो त्ति । 'भेसयट्ठा वा' त्ति, चक्खुदुब्बलो सो तस्स वेज्जेणं उवएसो कओ - मा पाए भूमी काहिसि त्ति । ऊसरादीसु वा 'असहु अवंताहरणं'१ जहा कोइ राया व रायमच्चो वा जहा य अवंतिसुकुमालो जत्थ ठवेइ पायं तत्थ रुहिरं गलति । महूला=पाएसु फोडया, णक्खतिया उ वाला जत्थ वा तत्थ पाए चुभंति । विहे वच्चंताणं पंथे दोच्चा जाया । ताहे उप्पहेणं गच्छेज्जा तत्थ उप्पहेणं अज्जातो ण सक्कंति अणुवाहणारे गंतुं । इदाणिं कारणं - कुलमाइकज्जं दंडिय, पासादी तुरिय धावणट्ठा वा । कारण जाते वऽण्णे, सागारमसागरे जतणा ॥३८६६॥ "कुल०" गाहा । कुल-गण-संघकज्जेसु वा दंडिओ उलग्गिज्जति जाव कज्जं करेति, तत्थ पासेणं पुरओ वा गम्मति, तत्थ अणुवाहणेहि न सक्कइ गंतुं, तत्थ य तुरियं गम्मति सणियं गम्ममाणे कंटगाई सुहं रक्खिज्जंति, तरितं गम्ममाणे ण सक्कंति, परं उवाहणाहि सक्कइ। व्रणट्ठ त्तिरे कस्सइ पाओ भद्दोसिओ होज्जा, ताहे मा अण्णेसिं संकमिस्सति तत्थ उ खपुसाहिज्जति एतेहिं कारणेहिं कसिणं अणुण्णायं । वण्णकसिणं जत्थ तत्थ - पंचविहम्मि वि कसिणे, किण्हग्गहणं तु पढमतो कुज्जा । किण्हम्मि असंतम्मि, विवण्णकसिणं तहिं कुज्जा ॥३८६७॥ १. असहुमवंताहरणं - मुच । २. अणुवाहणाए - क । ३. धावणट्ठा त्ति - इति भाव्यम् ? सं. ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy