SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ५१२ विसेस [ निग्गंथी उवस्सयपवेसपगयं आलिप्पति अप्पगासे ओगासे विरेयणं दाउं संथारए ठवेत्ता अमणुण्णाए खुत्थ' (?) मइलसंघाडीए ओहाडिज्जति । पाणएण परिसेगो दिज्जति । संजतीओ काउति चंदणं घसेंति, काउइ ओसहाणि पीसंति पलेवट्ठाए, काउइ ओसहाणि मग्गंति संजोएंति य अद्धितिं च करेंति । जे तत्थ खरकम्मियादी एंति ते भण्णंति-मा बोलं करेह, एसा अज्जा गिलाणिया सद्दं न सहति सद्देण से अरती भवति । पच्छायणा य सेहस्स त्ति गयं । इदाणिं असहुस्स चउक्कभयण त्ति दारं दोन्नि व सहू भवंती, सो वऽसहू सा व होज्ज ऊ असहू । दोहं पि उ असहूणं, तिगिच्छ जयणाय कायव्वा ॥ ३७६८॥ “दोन्नि वि सहू० " गाहा । संजओ वि सहू संजती वि सहू, संजतो सहू संजती असहू। संजतो असहू संजती सहू, संजतो वि असहू [संजती वि असहू] ४। तत्थ पढमभंगे तिमिच्छाजयणा भण्णति णाऊण ऊ गिलाणं, पंथे गामे व भिक्खवेलाए । जइ तुरियं नागच्छइ, लग्गइ गुरुए चउम्मासे ॥ ३७६९ ॥ गाहा । “णाउण य० 11 लोलंती छ्गमुत्ते, सोउं घेत्तुं दवं तु आगच्छे । तूरंतो तं वसहिं, णिवेयणं छायणऽज्जाए ॥ ३७७०॥ “लोलंती०” गाहा । पणयं घेत्तूण तुरितं आगच्छति संजतिउवस्सयसमीवं । सेज्जातरिं सद्दावेत्ता भणति—निवेदेहिं अज्जाए साहू आगतो । जति दुण्णियत्था अज्जा सेज्जातरी च्छायाविज्जति, अणिच्छंतीए अप्पणा वि जयणाए छादेति । 'छादणऽज्जाए 'त्ति अवाउडा इत्यर्थः । आसासो वीसासो, मा भाहि इति थिरीकरण तीसे । धुविउं चीरत्थुरणं, तीसेऽप्पण बाहि कप्पो य ॥३७७१॥ "आसासो० " गाहा । आसासेति - धीरा भवाहि, अहं ते तिगिच्छं करेमि । अहं ते भाया पित्तिज्जादि, विभासा । एवं भणति - वीसत्था होहि, जति अत्थि से अण्णाणि चीवराणि ताणि अत्थुणति णियंसेति य से । असति तस्सच्चयाणं अप्पणिज्जगाणि देति । ताहे जाणि लेवाडिताणि चीराणि ताणि बाहिं उवस्सयस्स धोवित्ता उवलेवणं देति । १. मलिनां त्रूटितां च कुसङ्घाटीं स प्रावरणं क्रियते । मलवृ । २. दोवि अ ब क ड इ । ३. सोऊण मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy