SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ३७५५-३७६७ ] इओ उद्देस दट्ठूण य राइडिं, परिसहपराइतो तहिं कोइ । आपुच्छइ आयरिए, सम्पत्ते अप्पमाओ हु ॥ ३७६२॥ नाऊण य माणुस्सं सुदुल्लभं जीवियं च निस्सारं । संघस्स चेतियाण य, वच्छल्लत्तं करेज्जाहि ॥ ३७६३॥ “अति सिं जणम्मि०” [“दट्ठूण० 'नाऊण०" ] गाहा । अतीव एतेसिं जसो अब्भुअति एरिसो एतेसिं धम्मो । जत्थ रायपुत्ता णिक्खमंति । 'लद्धी य' त्ति आहारादीणि लब्भंति । तं सोच्चा खरकम्मियादयो दवस्स तुरियं आधावंति उप्पव्वावणट्ठाए । एयं सोच्चा साहुणो अदण्णा मा उप्पव्वाविज्जेज्ज । तत्थ साहूहिं ते भण्णंति - संजतिपडिस्सए णिलुक्कह । तत्थ एगो भणति—नित्थारेह जेण पगारेण जाणह | बितियों भणति - भावतो मए रज्जं चत्तं कस्स सती मए उप्पव्वावेतुं णेच्छति णिलुक्कितुं । सो रायपुरिसे आगच्छमाणे दट्टु महता इड्डीए रायिड्ढि परीसहपरायितो आपुच्छति आयरिए - उप्पव्वयामि त्ति | आयरियो आह-संमत्ते अप्पमाओ साधु चेइयाणं वट्टेज्जाहि । एतेण कारणेण संजतिपडिस्सयं गम्मेज्ज । एतदेवार्थं— 44 77 66 किं काहिंति ममेते, पडलग्गतणं व मे जढा इड्डी । को वाऽनिट्ठफलेसुं, विभवेसु चलेसु रज्जेज्जा ॥३७६४॥ तइओ संजमअट्ठी, आयरिए पणमिऊण तिविहेणं । लन्नं नियडीए, अज्जाण उवस्सगमतीति ॥ ३७६५ ॥ " किं काहिंति०" [" बितिओ संजम ० " ] गाहाद्वयं कण्ठ्यम् । तस्स णिलुक्कावणविधी भण्णति ५११ अंतद्धाणा असई, जइ मंसू लोय अंबिलीबीए । पीसित्ता देंति मुहे, अपगासें ठवेंति य विरेगो ॥३७६६॥ संथार कुसंघाडी, अमणुन्ने पाणए य परिसेओ । घंसण पीसण ओसह, अद्धिति खरकम्मि मा बोलं ॥ ३७६७॥ 'अंतद्धाणा असई ० " [ " संथार० " ] गाधा । जति अंतद्धाणकरणं अच्छितो संजयउवस्सए चेव अच्छति । असतीए अंतद्धाणस्स । जति मंसू अत्थि ताहे लोयं काउं संजतीनेवत्थं काउं संजतीउवस्सयं णिज्जति । ताहे अंबिलिबीयादीणि पीसित्ता मुहं से १. तइयो मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy