SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीशिवप्रभसूरीणां तेषां शिष्योस्मि मंदधीः ॥ नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाक् ॥ ५ ॥ एतां वृत्ति लघुमविषमां सोहमावश्यकीयां तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षम् ।। तयत्किचिद्रभसवशतो दृष्टमस्यामशुद्धं तत्संशोध्यं मयि कृतकृपैः सूरिभिस्तत्त्वविद्भिः ॥ ६ ॥ वृत्तिं रचयता चैतां सुकृतं यन्मयार्जितम् || भवे भवेह तेन स्यां श्रुताराधनतत्परः ॥ ७॥ शतद्वादशकेब्दानां गते विक्रमभूभुजः ।। संवत्सरे षण्णवते वृत्तिरेषा विनिर्ममे || ८॥ शिष्या नः शस्यचारित्राः सर्वशास्त्राब्धिपारगाः।। अस्यां सहायकं चक्षु: श्रीपद्मप्रभसूरयः ॥ ९॥ शिष्योस्माकमिमां वृत्तिमखिन्नः शास्त्रतत्त्ववित् ।। अलिखत्प्रथमादर्शे यशस्तिलकपंडितः ।।१०।। ससपादत्रिशत्यस्यां श्लोकद्विषट्सहस्रिका || प्रत्यक्षरेण संख्यातादिति निश्चितवानहम् || ११|| संवत १४४५ चैत्र वदि ३ सोमे श्रीस्तंभतीर्थ कायस्थज्ञातीयमहजनोमत म. मालोकेन लिखितं ।। माल्हणदेवीसुतविशुद्धवासनावश्यकलघुवृत्तिम् ।। लेखयतिस्म शरांबधिशक्रान्दे स्तंभतीर्थपुरे ।।५।। मू. सञ्वेसिपि नयाणे बहुविवत्तव्वयं निसामित्ना ॥ तं सब्वनयविसुद्धं जं चरणगुणठिउ साहू ॥३॥ १३ | उपदेशमालाप्रकरणम्-मागधी .. धर्मदासगणिः । ४५। ३-४ | ३६-४५ ... | अपूर्णम्
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy