SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Name of Work. No. of | No. of Author's name.i | No. of | lines on letters | leaves. ch each | in each page. | line. ! Age. Remarks. (8) महाशास्त्रस्य चामुष्य महाकविविनिर्मिते ।। गंभीराथै महत्यौ स्तभूणिर्वृत्तिश्च यद्यपि || ११ ॥ तथाप्यत्यल्पधीहे तोरल्पधीरप्यहं पुनः ।। रचयिष्याम्य वृत्तिमुत्तानार्थी लघीयसीम् ॥ १२ ॥ मू०-आभिणिबोहियनाणं सुयनाणं चेव उहिनाणं च ।। तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥१॥ Ends टी० यतो यथाख्यातचारित्रिण एव महोदयपदावाप्तिरिति|| || इति श्री श्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ प्रत्याख्यानाध्ययनं समाप्तं || अत्र ग्रंथायं ६९८ तत्समाप्तौ समाता चयमावश्यकलघुवृत्तिः।। ग्रंथसर्वाग्रं १२३२५ तीर्थे वीरविभोः सुधर्मगणभृत्संतानलब्धोन्नतिश्चारित्रोज्ज्वलचंद्रगच्छजलधिप्रोल्लासशीतयुतिः || साहित्यागमतर्कलक्षणमहाविद्यापगासागरः श्रीचंद्रप्रभसूरिरतमतिर्वादीभसिंहोभवत् ॥१॥ तत्पट्टलक्ष्मीश्रवणावतंसाः श्रीधर्मघोषप्रभवा बभूवुः ।। यत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः ॥२॥ तत्पद्रोदयशैलशृंगमभजत्नेजस्विचूडामणिः श्रीचक्रेश्वरसूरिरित्यभिधया कोप्यत्र भानुर्नवः ।। संप्राप्ताभ्युदयःसदैव तमसा नो जात विच्छायितः नैवोच्चंडरुचिः कदाचिदपि न प्राप्तापरागस्ततः॥३॥ विललास स्वैरं तत्पप्रासादचंद्रशालायाम् ।। श्रीमान् शिवप्रभगुरुः संयमकमलाकृतासक्तिः ॥१॥
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy