SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ No. of No. of No. of | lines on letters Name of Work. Author's name. I leaves. Age. I Remarks. each in each page. | line. 6 वसुदेवहिण्डस्य प्रथमखण्ड:-मागधी ....... संघदासगणिः | २४३ | ४-६/ १५५/ १३८८ | संपूर्णम् |Begins ।। नमो वीतरागाय || णमो विणयपणयसुरिंदवंदवंदिय कुमारविदाणं करइ तस्स एसा दारिया दायब्वा ग्रंथायं १२००० संवत् १३८८ ९ शान्तिनाथचरित्रम-श्लोकबद्धम् देवसूरिः १८९ । ३-६ / १२० १३३८ संपूर्णम् Begins - ॥ नमः श्रीशांतिनाथाय || वेश्मरत्ननिशारत्तनभारत्नपरंपरम् ॥ परं तज्जयति ज्योतिर्महामोहतमोपहम् ॥ २ ॥ नोड्डीनो यन्मनोमूषास्थित: शांतो रसाधिपः ।। स श्रीवृषभयोगीन्द्रः श्रियेष्टापदसिद्धिभाक् ॥२॥ नमः श्रीशांतये भेजे यं मृगः श्रितवत्सलम् || सिंहिकासुतवित्रस्तो वनेपि गगनेपि च ||३ ॥ व्याख्या पांतु श्रीनेमेतद्युतिजुषस्त्विषः । नमन्मूर्द्धसु बिभ्रत्योक्षतदूर्वाक्षतश्रियम् ।। ४ ।। श्रीमत्पार्श्वप्रभुः सप्ततत्वकोटीश्वरः श्रिये ॥ उप॒कृता ध्वजा यस्य फणव्याजाचकासते ॥५॥ यो बाल्ये मेरुवंशाग्रे नञ्जयत् कीर्तिनर्तकीम् || तं श्रीवीरं तपःश्रीणां नाद्याचार्यमुपास्महे ॥ ६ ॥ ब्रह्मगुप्तिसनाथस्य यतिधर्मस्य मूर्तयः॥ एकोनविंशतिः संतु तेजिताद्या जिना मुदे ।। ७ ।। एकामपि त्रिरूपां यो जगचितयगोचरे ॥.. चारयामास जैनी गां गौतमः सतमश्छिदे ॥ ८॥
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy