SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Endsगते श्रीपार्श्वनिर्वाणात्साढ़े वर्षशते द्वये ॥ श्रीवीरस्वामिनो जज्ञे महानंदपदोदयः॥ ७९ ॥ इत्याचार्यश्रीजिनदत्तसूरिशिष्यपंडितश्रीमदमरचंद्रविरचिते महाकाव्ये श्रीजिनेंद्रचरित्रे श्रीपद्मानंदापरनानि वीरांके प्रशस्तिसर्ग:समाप्तः ग्रंथाग्रं श्लोक संख्या ११५ ॥७॥ मंगलं महाश्री शुभं भवतु ॥ ४] महावीरचरित्रम्-त्रिषष्टिशलाकापुरुषचरित्रान्तर्गतं दशम पर्व......... हेमचन्द्रः । ३२५. ५-६ ५३-५६, १२८० | संपूर्णम् आवश्यकवृत्तिप्रदेशव्याख्याटिप्पनकम् .................... चन्द्रसूरि:- [अभ-१८१- । ३-६ / ६०-६२/ २२९७ | अपूर्णम् Ends यदेवसूरिशिष्यः] २७५ विशेषतो मद्विधासुमतामिति ॥ ग्रन्थाग्रं || ४६४० ।। पारठासंठियण यशोदेवसरिः । १४९ | ४-५ । ७५ संपूर्णम् |Begins ।। नमो वीतरागाय ।। नमह नयनमिर नरवइसरसिरुह वियासणम् ।। भुवणपणयं नियतमतिमिरनियरं वीरजिणदिणेसर सिरसा ॥१॥ |Ends पारठासंठिए संमत्ता ॥ वड्डावल्लिपुरीए एसा फग्गुणच उमासे पज्जुन्नसूरिणो धम्मनत्तुएणं तु सुयाणुसारेण गणिणा जसदेवेणं उद्धरिया एत्थ पढमपई २३ पूजाविधानं समाप्तमिति || श्लोक २८०० | लघुसंग्रहणिवृत्तिः देवभद्रसूरिः [च- ३६० ३ ६२ संपूर्णम् Begins न्द्रसूरिशिष्यः]. | उ नमः सर्वज्ञाय ॥ अत्यद्भुतं योगिभिरप्यगम्यं विधूतनिःशेषतमोवितानम् ॥ Ends गाथाद्यप्रमाणा संक्षिप्ततरा संग्रहणिस्तद्याख्यानाच ---श्रीदेवभद्रसूरिणा रचिता स्वगुरुप्रणीता [त] संग्रहण्या वृत्तिः समर्थिता ॥ ( ४ )
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy