SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ७० रायसेणी | सुपति पविसिट्टे अयोग वर पचवर्णकुडभीसइसस्स परिमाडिया भिरामेवा उडूय विजय वेजयती ऊस्सियपडागाच्छत्ताडच्छत्त कलिए तु गगणातल मण लिहित सिहरे जोयणसहस्समुसिव महतिमहा no after पुर हाण पुव्वाप सपत्थिए तयाण तरचण' समव नेवत्थ हत्थ परिकच्छिया मुसजा सव्वालकारभूसिया महया भडचडगर पहकरेण पच अणियाविणो पुरती चहागुपुव्वाए सप त्थिया तयाणतरण सुरियाभ विमाणवासिणो वहवे वैमाणिया देवाय देवीसविट्टीए जावरवेण सूरियाभदेव पुरउ पासउय अग्ग 1 कस्तत एतेषा प्रदाना पददय २ मीलनेन कम्मधारय श्रतएव शेषध्वजेभ्यो विशिष्टोऽतिशायी तथा अनेकानि अनेकसख्यकानि वराणि प्रधानानि पञ्चवणानि कुडभीसहस्राणि उत्मृतानि यव सो ऽनेकवरपञ्चवण्णकुंडभीसङ्घस्रोत्मृत' क्लान्तस्य परनिपात सुखादिदर्शनात् । वातीहूत विजय बेजपन्नी नाकाकातिवकलितस्तुष्गोऽत्युच्चो योजनसहस्रप्रमाणो च्छायत्वात्, तथा गगनतलम म्वरतलमनुलिखन शिखरमगुभागी यस्य स तथा, योजनसहस्रमुत्सृतोऽतएव (मह महालए) इति अतिशयेन महान् महेन्द्रध्वज' । पुरतीययानुपूच्या सम्मस्थितस्तदनन्तर (सुरुवनेत्यपरिकच्छिया) इति सुरूपनेपथ्य परिकचित परिगृहीत येस्ते तथा, तथा मुटु अतिशयेन सद्या परिपूर्णस्व सामग्रीसमायुक्तया प्रगुणीभूता सव्वालष्कारविभूषिता ( महता भडचडगर पहक रेयन्ति ) महता प्रतिमयेन भटचटकरपहकरेण चट' करमधानभट समूहेन पचचनीकानि पञ्चानीकाधिपतय पुरती यथानुपूव्यासप्रस्थिता स्तदनन्तरञ्च सूर्याभविमानवासिनो वहवी वैमानिका देवा देव्यश्च सवध्यायावत करणात् । “सव्वनुदूएसव्व बलेग" मित्यादि परिगुह, सूर्याभ देव पुरत' पार्श्वती मागुत पु वाकु नही बीजाध्वजा वस्णु जभलु प्रधान पाचवर्णनानाध्वजानीसह तेयाइकरीम डितधकुमहेद्र ध्वजनमनोहररुद्र वाइकरीकपात्री विजय व जवती ऊ चीकरीपात कश्चनद्र छतऊपरि कब तैया करीमहेद्रध्वजमहितछद्र अति चउ आकाशतलप्रति उल्लघतउग सिखर जेहनु' योजन सहस्रपरिमात्र चु घण, जऊ चु महेद्रध्वज चागलि चनुक्रम चाल्यु तिहारपकीड पाचकटक नाधणी चागलधी चाल्या तेसेहवाछदूसरीपाइ पहिरिवेस समूहकरी काळ्या पोतानीसामग्रीइ करीसज्जजाइछद्र विभूषित समस्तं अलकारइमीटर विस्तारसहितघूषा तेइपरिवरनाथका पाच कटकहस्ती१ घोडा २ घर पायक४ वृषभ तेहनाधणी आगलियकी अनुक्रमदू चाल्या विचार पकी सूरियाभ विमानवासी घणा वैमानिक देवता देवा सघलीकहि सर्वबल वाजितवागत
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy