SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ रायपरंपी। सिणया वाउद्यविजय वेजयतीव उमियपडा गगणतज़मण लिहती. पुरळ पहाणुपुब्बीए सपत्वियातवगतर चण वेरुलिय भिसत विमल दडपलब कोरटमल्लदामो वसोभिय चदमडलनिभीमिमूसिव विमल मायवत्त पवरसीहासणच मणिरयणभत्तिचित्त सपायपीट सपी उया जोवस्तमावत्त बहुकिकरामरपरिग्गहिये पुरत्तो हाणापुर्वीए सपत्थिय तयाणतरचण बरामयवह लट्ठमद्विव मुसिलिट्ठ परिवहमट्ठ रस्युच्चा पानीकदयनीया'। तथा वातीह ता विनयमूचिका वैजयन्ती विनयवैजयन्ती च उत्तृता अर्जीकृता गगनतल मवरतलमनुलिपन्ती अभिलध्धयन्ती पुरती यघानुपूर्वा सम्पस्थिता (तगणन्तरं चया,मित्यादि तदनन्तर च (व गलियभिमत विमलदण्ड)मिति । वैदूर्वी वैद्यरलमयोमापनी टीप्यमानी विमली निम्मली बडी यस्य तत्तघा(पलम्ब कीरन्टमल्लदामोव मीडिय)मिति। प्रलम्वते इति प्रलम्बतेन प्रलम्बमानन कोरण्टमाल्यदाम्ना कोरएटपुप्पमालया उपशीभित मलाब कोरपट मारपदामोपीमित चन्द्रमण्डलनिभं दीप्या गोभया वर्तुननया च च द्रमगडनाकार समुत्मृत मम्यक ऊर्जकृत विमलमातपन , तथा प्रवरसिंहासनमणिरत्ने भक्तराविचित्या चित्र यत् तत् मशिरत्नभक्तिचित्र , मह पारपीठवस्य तत् सपादपीठ तत् (सपादया जोगसमाजुच मिति पार काग। पादुकाद्वितव तस्य समायोजन समायुक्त मह पादुकायोगममायुक्त यस्य तत्तया । (बहुकिंझरामरपरिग्गहियामिति । बहुभि किकर किकरकल्पै रमरै परिगृहीत पुरती ययानुप्त्या समस्थितं बदनतर (बहरामयवहलमपिठयमुसिलिट्ठपरिघट्टमहसुपट्टिए) इति ... वजमयोवजरलमय तया वृत्त वर्तुल लष्ठ मनोज सस्थित संस्थानमाकारी यस्य स वृत्तलाट मस्थित स्तया मुशिलप्ट मुग्लैपायन्नावयत्री ममृण इत्यर्थ । परिप्ट इव परिघृष्ट' वग्गानया पायाणप्रतिमावत् मृष्ट व मृष्ट सुकुमारभापयापापाणप्रतिमेय सुप्रतिष्ठिती नतु तियक्यतिततया चामरने के हवार जगदीवारतिउपजड वस्थीनमय मगलीकमाटवीग्यपवायोग्य वा इकी झिम्पिनविजय जिजयती उ चीकरी धज्ञापामासलगे उल्लघताधकी पानि अनुक्रमि चाली निमारपीश्वभागलियाचनेकै छ विडूबरनमय देदीप्यमान निमन दडछाजेनु लगायमान कोपरफल मालाडकरीसीमायमानकर जदयन्द्रवतुलपमचद्रमडलसरीपदउचुकीथुछपनिर्मल इस एउपरिधर प्रधान सिहासना मफिरलनीभातिकारीविचिका पादपीठपाउडीरकरी महित पादुका विऊपरियाण्याचापडीइत्यर्थं प्राइकिकररूप देवताई'गृहिउछद भागलियकी पक्रमिद एयर, सिंहासन वानउ तिहारपकर महेन्द्रध्वनागमद्वालु तेकेरछा बजरलमय बाटलुमनीज बहरहिउ अत्यताक्रमावरमागार पापामतिमानापरिधसुमुकमालसुन घटडारीउ
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy