SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ रायपसेगी। डग विउत्ति तस्मण अक्खाडयस्स वहुमन्मदेसभागे एवण महेग मणिपेढिय देउव्विद अट्ठजोयणाइ आयामे विक्ख भेगा चत्तारि जोयणाड वाइल्लेण सब्वमणिमय अत्यजाव पडिरूव तीसेण मणिपीडियाए उवर प्रत्यण महेग सीदासण विउत्वद सीहासणस्स इमेयारवे वणावास पपणत्ते तजदा मतवणिज्माण मया चक्कल्ला रययमया सीहा सोवाणियापाया णाणामणिमयाइ पायसीसगाइ जवूणयमयाइ गत्ताद वयरामयासधी हाणामणिमए विउवेण सीहासणे ईहामिय उसभ तुरग णर मगर विहग व्याल किन्नरहरु मरभ चमर कुजर वगालय पड़मल्लय भत्तिचित्त सारसारो - पाद विकुर्वन्ति। तस्य च अक्षपाटकस्य बहु मध्यदेशभागे तर एकाम्महतीम् मणिपीठिकाम् विकुवन्ति। भष्टी योजनान्यायामविप्कामाभ्यां चत्वारि योजनानि बाहुल्येन उतरतेनेति भाव। कथ भूतां ता विकुवन्तीत्यत पाह। (सब्द' मणिमयी) यावत्कारणादच्छामित्यादि विशेपससमूहपरिगृह, स्वस्याश्च मणिपीठिकाया उपरि अव महदक मिहासन विकुर्वन्ति तस्य च सिंहासनस्य अयमेतद्रूपीवर्याबास' प्रजप्त' । तद्यथा। तपनीयमया चक्कला रजतमया' सिहायरुपोभित तत सिहासन मुच्यते, सौवणिका सुवर्णमया' पादा। नानामणिमयानि पादशीषकाणि पादानासुपरितना अवयवविशेषा', जाम्बूनदमयानि गावाणि वज़मया वजरला पूरिता' सन्धयो गावाणा पन्धिमेला' नानामणिमय वेद्यम्। तद्युतम्। (संग सीहास) इत्यादि तन् सिंहासनमीहामृगपभतुरगनरमकरव्यालककिन्नरहरुसरभचमरवनलतापमलताभक्तिचित्रम्। (सारसारी बचियमणिरयापायवीट)मिति सारसार प्रधान मणिरत्न रुपचितेन पाद देपवायोग्यभनुरूप तेहनइ घणु रमगीकनभूमिभागनइ घणउ मध्यप्रदेशनविपद् इहा एकवजूमय पानाडुचुसाबद्सवादाम विकुर्व तेह अखाडानह घणु मध्यप्रदेसभागद एड़ा मोटु एक मणि पीठउजलु विकुचंद्र तहमणिपीठाठयोयनलगि लांबपण पुडुलपण च्यार जीयन जाडपण समम्त मणिमयछ निर्मलद जावत्सब्दर भलुरूपछ तह मणि पाठिकान ऊपरि दहा मीटु एक सिंहासनप्रति विकुवद तहमिहासननु भागलिकहिमह वर्णकवशेष कहिउ तेजहरु तपनीय रकमुवर्णमय चाकूलाछदू यायान हेठलु भागरूपामय साहा जण सोभिते सिहासनद्र हुदै सौभाना च्यारदपाया अनेकमणिमय पायानामस्तकछे जवूनदमुवर्णमय गान इस उपलाइत्यर्थ बकरीसमपलानामधिजडीक अनकमणिमयविच्चवापछद जेणसिहासन वचीजतेह सिंहासन वरगडा वृषभ घोडा मनुष्य मगरमत्स प्रस्नो सर्प देवता मृग अष्टापदनार
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy