SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ - - - रायपसेगी। वर्णसरस मुरभिमुक्क पुप्फ पूजोवयारकलिय कालागुरुपवर कदमक्क तुमस्क ध वमधमपत गघु ध वाभिराम सुगधवरगधिय गधवद्विभूय दिव्य तुडिय सदसन्निनाव अत्यरगण सघस पण पासादीय दरिसणिज्म जावपडिरूव तस्सण पेत्या घरमडवस्स बहुसमरमणिझ भूमिभाग विउव्वत्ति जावमणीण फासो तस्सण पेत्या घरमडवस्स उल्लोय विउवद् पउमलवत्ति चित्त जावपडिरूव तस्सण' बहुसमरमणि झम्स भूमिभागम्स बहुमन्मदेसभा एत्यण एगवदरामय पारखा माल्यदामकलाप। तथा पञ्चवणेन सरसन सशयेन सुरभिवामुक्त न लिप्तेन पुष्पपुजनक्षणे नोपचारेण पूजया कलित पञ्चवणसरससुरभिमुक्तपुप्पपुञ्जीपचारकनिते। (कालागुरुपवर कुन्दु रुकतुमक्कधूवमधमधिन्त गन्धुट याभिराम सुगन्ध वरगन्ध गन्धियं गन्धवट भूय)मिति माग्वत, तथा अप्सरीगणाना सध्या समुदाय स्तन सम्यक् रमणीयतया विकीय व्याप्त मप्सरोगबमध विकीर्ण , तथा दिव्याना तुटितानामातीद्यानां वेणुवीयामृदादीना ये मन्दा स्तै सम्पयादिनम् सम्यक श्रोतमनोहारितया प्रकर्षण नादितभन्दवत् दिव्यनुटितमन्दसम्प्रवदितम् । (अर जावपडिरूब)मिति। यावच्छन्दकरणात् “मच्छ सपह लरहे घट्ट मा नीरय निम्मल निप्पक निमकडच्याय सप्पम समिरीय सउज्जो अपासाइय दरिसणिझ पभिरुव पडिरूव"मित द्रष्टव्य , एतच्च माम्बत् व्याख्येयम् । (तस्सण)मित्यादि तस्यणमिति प्राग्वत् । प्रेक्षागृहमपडपस्यान्त मध्ये स बहुसमरमणीय भूमिभाग विकुर्वति तद्यथा । मानिगपुष्कर मिति चैत्यादिन देवता ताकव्य यावन्मयिस्पग' मूवपर्यन्त' । तथा चाह (नावमणीण फासो) इति, (तस्सय)मित्यादि तस्यय. मिति पूर्ववत् । प्रेचा गृहमण्डपस्य उल्लोकमपरिभाग विकुब्बन्ति पमलता भक्तिचिन, (जावपडि. रूव)मितियावच्छन्दकरणात “पच्छ सपह"मित्यादि विशेषणकदम्बकपरिग्रहः। (तस्सय मित्यादि। तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अवणमिति पूर्ववत, एक महान्त मद. भूमिऊपरि मूक फुलनु समूइतलक्षणउथचारपूजातेणकरीयुनकर कृप्यागुरुमधान गु दवमेष सिल्हारस तेहनुधूप तेणकरीमधमधायमान गधनूउत्कष्टपण तेणर करीमनोहरछि सुगंधमधान गधतेणइकरीयुक्तवन्तछद्र कृष्णागुरुनीवातीरूपकर देवसबधीवाजिवना मन्दवत तेणकरीधण सन्द वतछद् अप्सरगणनु समुदाय तेगडकरीव्याप्तछे चित्तनप्रसन्नकरराष्ट्र नीवायोग्यछद भलु रूपझनुह तेनु का घरमडपनु घणु ससुरमयीक भुमिनुभागप्रदेशप्रति विकुबनीपजावी पाचवर्णमणिसुकमाल गरिसवतरत्ननाजेहावरसाजडा तहाकद प्रक्षाघर मडपण उपली भूमिचटुआरूप विकुर्वहनीपजाबी तेह अनेकरूपपद्मलतानीमोतिकरी विचिवाड यावत्सब्दद
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy