SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १०७ रारपसंगी। गिएहति उभृवकूनमट्टिय गिगहति जेणेव सदावद विवडावइ परिवाग वट्ट चेयत्यपच्चया तेणेव उवागच्छति सल्वेतूबरे तहेव जेणेव महाहिम वत मप्पिवासहरपव्वया तेणेव उवागच्छतिर तदेव जेणेव महा पउम महा पाडरि अट्टहा तेणेव उवागच्छति २ दहोदग तहेव जेगव हरिवासरम्मवामाइ जेणेव इरिसलिला इरिकता णरकता णारि कताउ महागाईट तेणेव उवागच्छति २ तहेव जेणेव गधावडू मालवत परि अगेबट्टवे अपनज्मा तेणेव तहेव जेणेव णिसढ गीलवत वासहर पव्वया तहेव जेणेव गच्छति केसरिदहा तेणेव उवागच्छति तहेव ज णेव महावदेहेवासे जेणेव सीता सीतोदा महाणदीउ तव जेणेव सम्वचक्कवट्टि विजया जेणेव मब्बमाइग वरदामपभामाइ तित्वाई तोव उवागच्छति २ ता वित्योटग गिगहति जेणेव सवतरणदीड जेणेव वक्खापव्वया तेणेव उवा मलिलोर कममरतर मृत्तिका तदनन्तर शन्दापातिविकटापाति वृत्तवैतागेषु सवतवरादीन नती महादिमवपित्रधरपवतेषु सवतूवरादीन् ततो महापद्म महापीयडरीकइदप दीदका दोनि तानन्तर हरिखपरम्यवषेषु इरिहरिकान्ता नरनारीकान्ता सुमहानदीपु मलिलोदकमभय तठमृत्तिका च ततो गन्धापाति माल्यवत्पयाय वृत्तवतायेषु तूबरादीन् नती निषध नीलवर्षधर पर्वतेषु मतूवरादीन् तदनन्तर तदनेषु तिगिरिकसरि महादेषु इदीदकादीनि तत' पर विदहा परविहेपु सीतासीतीदानदीपु सलिलोदकमुभयतटमृत्तिकाञ्च नत' सर्वेषु चक्रवात वितव्येपु विनयेपु मागधादिपु तीर्थेषु तीदिक नीयमृत्तिका तदनन्तर सर्वेषु वक्षस्कारपर्चतए वर्तुल वैताटर पळत तिक्षा जादू सर्वतुवररस पूवनीपरि फूल्लादिकले जहामहाहिमवत रूपी वर्षधर पर्वत तिहाजाइजद न तिमन तबरसायधि सर्वफूलादिकलेजिहा महापामा पौडरीक दह तिहा जाइ जान तहजिएमहनापायी तिमज निहा इरिवर्परम्ययुगलक्षेत "जिहा इरिवर्षचे वद हरिकतानदी रम्यवान बनवकता नामि कता महानदी तिहाजाद तिमज नदीनापाणीमाटीग इद जिहा गधायाता मालवत एणनामा वत्तं वैताढर पर्वत लिहा तब सोपधिग इजिहा निध नीलवन वपधर पर्वत तुबरिसपिधिग, इद .निहा निपथपर्वतद तगछिद्रह नीलवतइमरिद्रह तिहा नाद इसतापाणीग हद जिहा महाविदह क्षेत्र जिहा , पक्रिमवाहिनी सीतानदी पूर्ववाहिनीसीतीदा महानदी तिहाजपाणीमाटीग इद जिहा सर्वचक्र ४५
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy