SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ रायपसेी । ताण चामराउ चदप्यभ वेरुलिय वंदर याणामणिram afar चित्त दाब चिल्लियातो सुहूमरययदीहवालाउ सखककुददगरय अमय महिय फेणपुत्र सरिणगासाउ सव्वरयणामधाउ अत्याउनाव पडिरुवातो तेसिण तोरणाण पुरउ दो दो तेलसमुग्गा कोट्ठे सुमुग्गा पत्तसमुग्गा चोयगसमुग्गा तगरसमुग्गा एलासमुग्गा हरियालसमु ग्गा हिगुलसमुग्गा मयोसिलासमुग्गा अजयसभुग्गा सव्वरयणा या अत्था जाaufshवा मूरियाभेणं विमाणे एगमेगदारि असय चक्कज्भयाण अट्टमयमिगज्झायाण अट्ठसयगरुलज्मवाण कुच १२३ वेरुलियबटूर याणामणिरयण सूचित चित्तदण्डाव) इति चन्द्रप्रभा चन्द्रकान्ति वज्र वैडूयं च प्रतीत चन्द्रप्रभवैडूयाणि शेपाणि चनानामणिरत्नानि खचितानि येषु ते तथा एव रूपाश्चिवानानाकारादण्डा येषा चामराया तानि तथा (सुडुमरययदीहवालाङ ) इति सूक्ष्मा रजतमया दीर्घा वाता येषा तानि तथा) | ( सच्खक कुन्द्रदास्य अमय महिय फेणपुक्न सरिणगासाउ) इति शवप्रतीत', अष्कीरत्नविशेष', कुन्देति कुन्दपुष्पन्दकरजउदककथा | अमृतमधित फेनपुज्न चीरीदे जल मयनसमुत्यफेनपुज्जे स्तेषामित्र सन्निकाश प्रभा येर्षा तानि तथा । (त्या) इत्यादि प्राग्वत् (स) मित्यादि तेषा तोरणाना पुरंती डी ही तैलसमुद्रको सुगन्धितैलाधारविशेषौ उक्तञ्च जीवाभिगममूलटीकाया तैलसमुहको सुगन्धितेलाधारी एवं कोष्टादि समुहका श्रपि वाच्या' | अव सग्रहथि गाया । (तेल्लको समुद्रापत्तेचीयगतगरएलाब हरियाले हिब्लुए मणोसिला अञ्जसमुग्गा सव्वरययामया ) इति एते सर्वेपि सर्वात्मना रत्नमया (या) इत्यादि प्राग्वत् (सूरिया विमाये एगमेगेदारि बहसय चक्कज्भयाण) मित्यादि तस्मिन् सूर्याभे विमाने एकैकस्मिन् अष्टाधिक शत चक्रध्वजाना चक्रालेखरूपविहोपेताना ध्वजानामेव मृगगरुडस्ट करीपूरीछ मोतीरनु जालाइ करीचउपपेरव्याप्तकर एकसहस्रन पाठप्रधान सुवर्णमलाका तापनछद्र कुडीनविपद्गालु श्रापउनु गधवासतेह कवनु गधद्र सलीम्टतुन विषद् शीतल छायresजेहनी आठसगलीकभातिकरीविचित्रित चद्रमानइयाकारछद्र तेन तोरयनइ आगलि fashes चामर रूपमूर्तिमतचामर कथा तेह चामर चंद्रप्रभरत्न वैडूर्यरत्न वज्ररत्न अनेकप्रकारमणिरनिकरी खचितचितामसहित दडलेहनो देदीप्यमान सख चकरत्न फूल पाणीनाकीचा भध्यउ अमृततेहवु फेनपु न तेहसरीपाऊनला धणु पातला रुपाबालाकावाल ders forests सर्वरत्नमयछद्र निर्मलकर जोदूनायोग्य भलुरुपकर वेडनद्र तोरणन या गलि बिद्रि सुगधर्वलनाडाबडाकर कूटसुगधद्रव्यनाडाबडाकू पाननाडाबडा चूयानी डावडा 氧
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy