SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२२ रायपसणी। चगेरीउ लोमहत्व चगेरीउ पपणत्ता सव्वरयणामतीउ अत्याउ जाव पडिरुवाउ तासुण पुप्फचगेरीउ सुजाव लोमहत्यचगेरोसु दो दो पुप्फ पडलगाइ जावलोमहत्वपडगाइ सव्वरयणामयाइ जाव पडिवाइ तेसिण तोरणाण पुरतो दोदो सीहासणा पगणता तेसिंण सिहा सणाण वरणउ जाव दामा तेसिण तोरणाणा पुरतो दो दो रुप्यमवा छत्ता पगणता तेण छत्तावेलिय विमलदडा जवूयणकणिया वर रामया सधी मुत्ता जालपरिगया अट्ठ सहस्सवर कचण सलागा ददरमलयसुगधी सव्वोउय सुरभिसीयलछाया मगलभत्तिचित्ता चदागारोवमा तेसिण तोरणाण पुरतो दो दो चामर स्वातो पण्णत्ताउ हस्तचोर्यापि वनज्या'। एताश्च सवा अपि सव्वात्मना रत्नमया (अत्या) इत्यादि प्राग्वत् एव पुप्यादीनामष्टानां प्रटलकान्यपि हे हे संख्याकानि वाच्यानि। (तसिण)मित्यादि तैपा • तोरणाना पुरतो हे सिहासने प्रन्नप्ते तेपा च सिहासनानां वर्णक प्रागुतो निरवशेषो वसाव्य । (तेसिण)मित्यादि तेपा तोरणानां पुरतो हे छत्र रूप्यमये प्रञप्ते तानि च वापि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि वसन्धीनि बजरत्नापूरितदण्डमलाकास धीनि मुक्ता जालपरिगतानि प्रष्टीसहस्राणि यष्टसहसूसख्यावरकाञ्चनशलाकावरकाञ्चनमय्या शलाकावेप तानि (दद्दरमलयसुगन्धि सम्वोउय सुरभिसीयलच्छाया) इति दर्दरश्वीवरातई कुण्डिकादिभाजनमसन्त न गालिता स्तव पक्षा वा, ये मलय इति मलयोद्भव श्रीखण्ड तत्सम्बधिन' मुगन्धयो वासा स्तहत सव्वेषु तुपु सुरभि शीतला च छायया येपा तानि तथा (मपालभत्तिचित्ता) अष्टाना स्वस्तिकादीना' मध्यलाना भनमा विछित्त्या चित्रमालेखो येषा तानि तथा (चन्दागारी . वमा) चन्द्राकारश्चन्द्राकृति' स उपमा येषा तानि तथा चन्द्रमण्डलवत् वृत्तानीति भाव (तसिण) मित्यादि तेषां तोरणाना पुरतो हे हे चामरे प्रज्ञप्त.तानि च चामणि (चन्दप्पा अबीरादिकनीचगेरी वस्तचगरी आभरणनीचंगेरी सरवनीचगेरी लोमपुजणीचगेरी कही मला रत्नमयीछदू निर्मलकर नोवायीगछदू भलुरुपक तेहनीफुलनीचगेरीनविषद सघलीचगेरीमल रूपछद पुजणीनीचगेरीनविय विविद फूलनीचगेरीद पुप्फपडलछऊपरिवाछादनढाकणा इमजआठचगेरीयाठपडलकहवा पु जणीनिचगेरी सर्वरत्नमय जोड़वायोग्य छ भलुरूप तेहनद तोरणन आलि बिबिए सीहासण कह्या तेनु सिहासननु बर्गकउपरिचद्र उतण अकुस मोतीदाम तेहनि तीरणन आगलि विविद रुपामय छत कह्या तेह छत वैडूर्यरनमय निमलदडसहितछडू जवूनदमूवणमणिकासहितपनुभाग दइअनसिलाकानीसधिवजरना .
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy